SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra जयतिलक ॥ ४८ ॥ www.khatirth.org ल श्रीः व्याख्या - हे पेढाल जिन !, अत्र संसारे, ते तव, यः श्रीरागमिश्रो ध्वनिर्भविता स ध्वनिः कैराप्यते ? अपि तु न चतुर्विंश. कैरपीत्यर्थः । अथापरार्धव्याख्या -यस्य जिनस्य नाम, भुवि भूमौ, अलक्ष्मीप्रयाणे अश्रीनिर्गमे, ढाक्कस्वराभं ढक्काया अयं ५ ढाक: ढाक्कश्चासौ स्वरश्च ढाकस्वरस्तद्वदाभा शोभा यस्य स तथा तं ढक्कास्वरसमानमित्यर्थः । समाधिनामा जिनो वर्तत इतिवृत्तार्थः ॥ ८ ॥ अथ नवमवृत्तमाह ता द्विषः पोहिल ! भान्ति के ड्डा इवार्कस्य रुचौ तवा यं जना नामनि ये तवा सेवते तानिह चित्रगु चि त्र । गुः प्त ! ॥ ९ ॥ व्याख्या— हे पोट्टिल जिन !, अत्रास्यां रुचौ तव भवतः प्रभायां केचित् द्विषः शत्रवः, पोता इव पोता लुप्तोपमत्वाद्वाला इव, भान्ति शोभन्ते । के इव ? टिड्डा इव यथाऽर्कस्य रुचौ टिड्डा भान्ति तथेत्यर्थः । अथापरार्धव्याख्या - चित्रगुप्त जिन !, ये तव नामनि लयं अगुरगमन् इहास्मिन् संसारे, श्रीलक्ष्मीः, तान् सेवते भजत इत्यर्थः ॥ ९ ॥ For Private And Personal Use Only Acharya Shri Kalissagarsun Gyanmandir ॥ ४८ ॥
SR No.020759
Book TitleStotra Ratnakar Satik Part 02
Original Sutra AuthorN/A
AuthorJinvallabhsuri
PublisherYashovijay Jain Sanskrit Pathshala
Publication Year1914
Total Pages206
LanguageSanskrit
ClassificationBook_Devnagari
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy