SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra अथानागतचतुर्विंशतिकाहारावलीतृतीयचित्रस्तवं व्याचिख्यासुः प्रथमं वृत्तमाहभ!, झ ना प झा दुरापा तव पद्मना तेव शब्दादिगता जिनें द्र | थोऽङ्गनां भद्रकृदातगी: भ वेन्दिराया इव साध्वहो व्याख्या - हे पद्मनाभ जिनेन्द्र ! तव पद्मा लक्ष्मीर्दुरापा दुष्प्रापा वर्तते इत्यध्याहार्य । केव ? शब्दादिगता झतेव यथा शब्दादौ 'झ' इति संयुक्ताक्षरं दुर्लभं । अथोत्तरार्धव्याख्या - हे भद्रकृत् चरमजिनपते ! । अहो इति संबोधने । त्वं साधु सम्यक्प्रकारेण, अङ्गिनां प्राणिनां नाथो भव । किंविशिष्टस्त्वं ? आप्तगीः कृत् आगमवाणीविधायकः । क इव ? अ इव विष्णुरिव । यथा विष्णुरिन्दिराया लक्ष्म्या नाथो बभूवेत्यर्थः, सर्वत्रापातनिका पूर्ववत् ॥ १ ॥ कृत्, अः ॥ १ ॥ www.bbatirth.org सू र to द्वितीयवृत्तमाहरादिदेवाभ्युदयं जनी वेरिवेच्छामि तवेह ता शे क्व ते संगम एष भा रेण्यपुण्यातिरनन्तवी For Private And Personal Use Only नं, त ! | वी, ये ! ॥ २ ॥ Acharya Shri Kassagarsuri Gyanmandir
SR No.020759
Book TitleStotra Ratnakar Satik Part 02
Original Sutra AuthorN/A
AuthorJinvallabhsuri
PublisherYashovijay Jain Sanskrit Pathshala
Publication Year1914
Total Pages206
LanguageSanskrit
ClassificationBook_Devnagari
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy