SearchBrowseAboutContactDonate
Page Preview
Page 427
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org चत्तारि पुरिसजाया पं० तं० - मित्ते नाममेगे मित्ते, मित्ते नाममेगे अमित्ते, अमित्ते नाममेगे मिते, अमित्ते नाममेगे अमित्ते ४ (१) चत्तारि पुरिसजाया पं० तं मित्ते णाममेगे मित्तरुवे चउमंगो ४ (२) चत्तारि पुरिसजाया पं० तं०-मुत्ते णाममेगे मुत्ते, मुते णाममेगे अमुत्ते ४ (३) चत्तारिपुरिसजाया पं० तं०-मुत्ते णाममेगे मुत्तरूवे ४ (४) सू० ३६६, पंचिदियतिरिक्खजोणिया चउगईया चउआगईया पं० तं० - पंचिंदियतिरिक्खजोगिया पंचिंदियतिरिक्खजोणिएसु उबवजमाणा णेरइएतो वा, तिविखजोणिएहिंतो वा, मणुस्सेहिंतो वा, देवेदितो वा उववजंज्ञा, से चेवणं से पंविदेिय तिरिक्खजोणिए पंचिंदियतिरिक्खजोणियत्तं विप्पजहमाणे णेरइत्तत्ताए वा जाव देवत्ताते वा उपगच्छेजा, मणुस्सा चउगईआ चउआगतिता, एवं चेत्र मणुस्सावि । सू० ३६७, बेइंदिया णं जीवा असमारभमाणस्स चउत्रिहे संजमे कज्जति, तं० - जिन्भामयातो सोक्खातो अनवरोवित्ता भवति, जिब्भामरणं दुक्खेणं असंजोगेत्ता भवति, फासमयातो सोक्खातो अत्रवरोवेत्ता भवइ, फासमयाओ दुक्खाओ असंजोगित्ता भवति ४, बेइंदियाणं जीवा समारभमाणस्स चउविषे असंजमे कज्जति, For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir
SR No.020755
Book TitleSthanang Sutra Ppart 02
Original Sutra AuthorN/A
AuthorDevchandra Maharaj
PublisherMundra Ashtkoti Bruhadpakshiya Sangh
Publication Year1943
Total Pages450
LanguageSanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy