SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४ स्थानकाभ्ययने उद्देशः २ नन्दीश्वरा धिकार मू० ३०७ श्रोस्था- चत्तारि वणसंडा पं० तं०-पुरच्छिमेणं दाहिजेणं पञ्चत्थिमेणं उत्तरेणं-पुवेणं असोगवणं, दाहि xणओ होइ सत्तवण्णवणं । अवरेणं चंपगवणं चूतवणं उत्तरे पासे ॥१॥ तत्थ णं जे से पुरच्छिसानुवाद मिल्ले अंजणगपव्वते तस्स णं चउद्दिसिं चत्तारि गंदाओ पुक्खरिणीतो पं० त०-णंदुत्तरा णंदा ॥ ४३४॥ आणंदा नंदिवद्धणा, ताओ णंदाओ पुक्खरिणीओ एगं जोयणसयसहस्सं आयामेणं पन्नासं जोयणसहस्साई विक्खंभेणं दस जोयणसताइं उव्वेहेणं, तासि णं पुक्खरिणीणं पत्तेय २ चउद्दिसिं चत्तारि तिसोवाणपडिरूवगा, तेसि णं तिसोवाणपडिरूवगाणं पुरतो चत्तारि तोरणा पं० तं०पुरच्छिमेणं दाहिणेणं पञ्चत्थिमेणं उत्तरेणं,तासि णं पुक्खरणीण पत्तेयं २ चउदिसिं चत्तारि वणसंडा पं० तं०-पुरतो दाहिण० पच्च० उत्तरेणं, पुवेणं असोगवणं जाव चूयवणं उत्तरे पासे, तासि णं पुक्खरिणीणं बहुमज्झदेसभागे चत्तारि दधिमुहगपव्वया पं०, तेणं दधिमुहगपव्वया चउसहूिँ जोयणसहस्साइं उ8 उच्चत्तेणं एगं जोयणसहस्सं उव्वेहेणं सव्वत्थ समा पल्लगसंठाणसंठिता दसजोयणसहस्साई विक्खंभेणं एकतीसं जोयणसहस्साई छच्च तेवीसे जोयणसते परिक्खेवेणं, सव्वर RAKR XXXXXXXXXXXXX KXxxxxxxOKXXXXXXXXXKKKK ॥ ४३४॥ For Private and Personal Use Only
SR No.020755
Book TitleSthanang Sutra Ppart 02
Original Sutra AuthorN/A
AuthorDevchandra Maharaj
PublisherMundra Ashtkoti Bruhadpakshiya Sangh
Publication Year1943
Total Pages450
LanguageSanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy