SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एकादशीतत्त्वम्। 'उपवासेष्वशक्तानां नक्तं भोजनमिथते' इति मत्स्यपुराण एव ईखरवचनात्। स्वयमशहा शुद्धहारा पूजादि कारयेत् । कायिकमुपवासादि सदा शुहादिकाले स्वयं क्रियते । समतिपरिभाषायामप्येवम्। अथ उपवासानुकल्पः। मनुः । 'विश्वैश्च देवैः साध्यैश्च ब्राह्मणैश्च महर्षिभिः। आपस मरणानौतैर्विधिः प्रतिनिधिः कतः। प्रभुः प्रथमकल्पस्य योऽनुकल्पेन वर्त्तते। न साम्परायिकं तस्य दुर्मतेर्विद्यते फलम्'। पत्र प्रापप्रतिनिध्यनुकल्पानां पर्यायता कालविवेककृतवराहपुराणञ्चाशती। 'उपवासासमर्थस्तु किञ्चिद्भक्ष्य प्रयोजयेत्। तथा एकादशीमधिकत्य स्मतिः । 'एकभलेन नतोन भक्षन् वृद्धातुरः क्षिपेत् । नारदीये 'अनुकल्पो नृणां प्रोक्त: क्षीणानां वरवर्णिनि। मूलं फलं पयस्तोयमुपभोग्य भवेच्छभम्। न त्वेवं भोजनं कैश्चिदेकादश्यां प्रकीर्तितम्'। एवमनुकल्पातिरिक्तम् । ब्रह्मवैवर्तः । 'उपवासासमर्थश्चेदेकं विप्रन्तु भोजयेत्। तावदनानि वा दद्यात् यताहिगुणं भवेत्। सहस्रसम्मितां देवीं जपेहा प्राणसंयमान्। कुर्याद्वादशसंख्याकान् यथाशक्ति व्रते नरः'। देवीं गायत्रीम्। वायुपुराणे 'उपवासनिषेधे तु किञ्चिद्भक्ष्य प्रकल्पयेत्। न दुष्यत्युपवासेन उपवासफलं भवेत्। नक्त हविष्थानमनोदन वा फलं तिलाक्षौरमथाम्बु चाज्यम् । यत् पञ्चगव्यं यदि वाथ वायुः प्रशस्तमत्रोत्तरमुत्तरञ्च'। उपवासनिषेधस्तु प्रसामर्थ्यादपौति। तत्रापि हविष्यादिरनुकल्पः । अत्र सर्वत्र तुलसी भक्षयेत्। 'तुलसी विना या क्रियते न पूजा सानं न तद् यत्तुलसौविवर्जितम्। भुक्त न तटु यत्तुलसौविवर्जितं पोतं न तद् यत्तुलसौविवर्जितम्' इति मावड़ात्। अनुकल्येऽपि द्वादश्यां विष्णूपासनं पारणं कर्त For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy