________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
হামীম।
अछपुराणे इन्द्रद्युम्न प्रति भगवहाक्यम् । 'महर्शनमपुण्यानां खप्रेऽपि न हि विद्यते। त्वं पुनर्दढभक्तित्वात् प्रत्यक्षं दृष्टवानसि'। संवत्सरप्रदीपे। 'केशवार्चा रहे यस्य न तिष्ठति महीपते। तस्यानं नेव भोक्तव्यमभक्ष्येण समं स्मृतम्'। पर्चा शालग्रामशिलादिका। नरसिंहपुराणम्। 'तस्मादेकमना भूत्वा यावज्जीवप्रतिजया। पूजनावरसिंहस्य संप्रानोत्य भिवाञ्छितम् । ब्रह्मपुराणम्। 'ये पूजयन्ति तं देवं शङ्खचक्रगदाधरम् । वामनःकर्मभिः सम्यक् ते यान्ति परमं पदम् । विद्याकरकृतम्। 'तर्जनी रूप्यसंयुक्खा हेमयुक्ता त्वनामिका। सैव युक्ता तु दर्भण कार्या विप्रेण सर्वदा । विष्णुः । 'सात्वा सुप्रक्षालितपाणिपादवदन: शुचिर्बदशिखः । दर्भपाणिराचान्तः प्रामुख उदमु खो वा उपविष्टो ध्यानौ देवताः पूजयेत्' । मत्स्यसूत । 'शस्ताः समूला दर्भाच गुच्छ न चाधिकं फलम्'। हारीतः। 'मार्जनार्चनवलिकर्मभोजनानि देवेन' इति। अत्र तीर्थे नेति शेषः। वायुपुराणम्। 'दानं प्रतिग्रहो होमो भोजनं वलिरेव च। साङ्गठेन सदा कार्यमसुरेभ्योऽन्यथा भवेत्। एतान्येव च कर्माणि दानानि च विशेषतः। अन्तर्जानुविशेषण तहदाचमनं नृप। साङ्गठेनेति अष्ठसहितेन करेणेत्यर्थः। अन्तर्जानु जानुनोमध्ये यथा बाहुभवति तथा कार्यमित्यर्थः। अतएव पाचमने गोभिलः । 'दक्षिणं बाहुँ जान्वन्तरकत्वेति'। यमः। दृष्ट निवेदितं यद यहत्त जप्तं श्रुतं तपः। यातुधानाः प्रलुम्पन्ति शौचभ्रष्टहिजन्मनः'। स्मृतिः। 'षार्ताः पशवो कहाः कन्यका च रजखला। देवता च सनिर्माल्या हन्ति पुर्य पुराकतम्'। गोतम: 'रावावुदन खः कुर्यादेवकार्य सदैव हि। शिवार्चनं सदाप्येवं शचिः कुर्य्यादुदखः'। दान
For Private and Personal Use Only