________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
एकादशौतम। नैवेद्यकैः परैः। उपचारबहुविधेपहोमप्रदक्षिणैः। स्तोते. नर्नानाविधैव्यैर्गीतवाखमनोहरैः। दण्डवंबंणिपातैख जय. शब्दैस्तथोत्तमैः। संपूज्य विधिवद्रोत्रौ कृत्वा चैव प्रजागरम्। कथाद्या गीतिका विष्णोर्गायन् विष्णुपरायणः। याति विष्णोः पर स्थाने नरो नास्त्यत्र संघयः। उपचारबहुविधैः पबिंश. दुपंचारादिभिः।
अथ विष्णुपूजन विधिः। जमदग्निः । 'चिन्मयस्त्राप्रमेयस्य निष्कल स्याशरीरिणः। उपासकानां कार्य्यार्थं ब्रह्मणो रूप. कल्पना'। रूपस्थानां देवतांनां पुस्त्राशादिककल्पना। तथात्राधिकारिमाह विष्णुपुराणम् । 'वर्णाश्रमाचारवता पुरुघेण पर: पुमान् । विष्णुराराध्यते पन्था नान्यत् तत्तोषकारणम्'। मत्स्य पुराणम्। 'बारोग्यं भास्करादिच्छे इनमिच्छ. हुताशनात्। ज्ञानञ्च शङ्करादिच्छेत् मुक्तिमिच्छेज्जना. दनात्। अपि स्यात् सकुलेऽस्माकं सर्वाभावेन यो हरिम् । प्रययौ शरणं विष्णु प्रजेशं मधुसूदनम्। आङ्गिकचिन्तामणौ। 'आसनाभ्यञ्जने तहदुहत्तननिरूक्षणे। सम्माजनं सर्पिरादिसपनावाहने तथा। पादााचमनीयञ्च नानीयं मधुपर्कको। पुनराचमनीयञ्च वस्त्रयज्ञोपवीतके। अलकारो गन्धपुष्पधूपदीपो तथैव च। ताम्बलादिकनैवेद्यं पुष्पमाला तथैव च। अनुलेपश्च शय्या च चामरं व्यजनं तथा। प्रादर्श दर्शनञ्चैव नमस्कारोऽथ नर्तनम्। गौतवाद्ये च दानानि स्तुतिहोमप्रदक्षिणम् । दन्तकाष्ठप्रदानञ्च ततो. देवविसर्जनम् । उपचारा इमे जेयाः पत्रिंशत्रपूजन'। वाय विशेषयति योगिनौतन्त्रे। 'पूजाकाले सदा विष्णो. डिण्डिमं न प्रवादयेत्'। देवस्य सत्त्वानुत्पादनात् दानपदं गौणं पूजादक्षिणादितदर्मप्राप्त्यर्थम्। षोडशोपचारादीनाह
For Private and Personal Use Only