SearchBrowseAboutContactDonate
Page Preview
Page 644
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यजुर्वेदिषोत्सर्गतत्वम् । अमेणानुष्टपः कुभाण्डोरिति माध्यन्दिनशाखायां सर्वानुपक्रमण्यां कात्यायनवचनात् प्रत्र रुद्रजपात् पूर्व गायत्रीमध. मर्षणसूताच जपन्ति 'सावित्रीच जपेत् पूर्व तथा चैवाघमर्षणम्' इति श्रादित्यपुराणात्। अघमर्षणसूतच ऋग्वेदोलमिह ग्राह्यं सध्यावन्दनवत् न तु यजुर्वेदिकमपि तैत्तिरीय याज्ञवल्कोहोर्णत्वात् अव पौराणिकत्वात् गायनाघमर्षणअपावविरुद्धौ विष्णूतानातिमपि आचारानुरोधादनावत्त्व मिति। होमे तु परिभाषासिद्धः खिष्टिकहोमः पायसपिष्टाभ्यां कर्तव्यः तथा महाव्याहत्यादिप्राशनान्त इति एतत् सर्वे गद्यस्थालौपाकसाध्यं ततस्तत्प्रमाणमभिधीयते यथा पारस्करः 'एहस्थालोपाकानां कर्म परिसमूध उपलेप्य उद्धृत्याभ्युच्याग्निमुपसमाधाय दक्षिणतो ब्रह्मासनमास्तौर्य प्रषीय परिस्तीधार्थवदासाद्य पवित्रे कत्वा प्रोक्षणी संस्कृत्यार्थवत् प्रोक्षणीरूपाज्यमधिश्रित्य पर्यग्निं कुर्य्यात् सुवं प्रतय निदध्यात् प्राज्यमुहास्योत्पूयावेथ प्रोक्षणी पूर्ववदुत्पूय उपयमनकुथानादाय समिधमाधाय पर्यक्ष्य जुहुयात् एष एवं विधि: यत्र कचिहोम इति अथ श्रौतकर्मविधानानन्तरं यतो हेतोः श्रौतानि कर्माणि विहितानि स्मार्त्तानि विधेयानि अतो होता: रछ अवसथ्याग्नौ ये स्थालोपाकास्तेषां कर्मानुष्ठानं व्याख्यास्यते इति शेषः अत्र चतुष्कोणस्थानमाह सांख्यायनः 'चतुरस्र स्थण्डिलं गोमयेनोपलियेति' शार. दायाच 'नित्वं नैमित्तिक काम्यं स्थण्डिले वा समाचरेत् । हस्तमावन्तु तत् कुर्यात् चतुरस्र समन्ततः'। परिसमूध विभिदर्भ: पांशून् अपसायं उपलिप्य गोमयोदकाभ्यां एत. दुमयमपि उदकसंस्थमुल्लिख्य स्फेनरेखामुलिखेदिति कुशेन सम्मार्जनमिति पचनाभ्यां स्मन खङ्गाकारपावेण तदभाव For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy