SearchBrowseAboutContactDonate
Page Preview
Page 550
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir छन्दोगोमतखम्। पृथक् विकृतं पषतं वेत्यनेनायुग्मे सिऽयुग्मग्रहणमेकाहतस्यापि प्रास्यर्थं तथाच सधान्तरं सचिर्वा प्रतिदिशं प्रदक्षिणम् पग्निं स्तुणातौति एवमेव भट्टनारायणचरणाः तत्र सक्कदाहतमशताविषयं पूर्वास्तृताहतानां मूलानि पश्चादा. मृताः करणभूतेश्छादयन् परिस्तृणुयात् एवञ्च प्रतिदिशं दर्भवयेणाकृतानि कृत्वा तेषां मूलानि तथैवाच्छादयेत् । इति संस्कारतत्त्वेऽधिकं लिखितम्। ततो दशदिक्षु खस्तिकान् दद्यादिति भवदेवभट्टः । अस्मिन्नेव समये प्रासानाम् अर्थमानुपकल्पयति खादिरान् पालाशान् वेति गोभिलेनोकानां 'प्रादेशयमिध्यस्य प्रमाणु परिकीर्तितम्। एवं. विधाः स्युरेवेह समिधः सर्वकर्मसु । समिधोऽष्टादशेनस्य प्रवदन्ति मनीषिणः। दर्श च पौर्णमासे च क्रियावन्यासु विंधतिम्' इति कात्यायनेन विशेषितानां विंशतिकाष्ठिका. रूपसमिधमङ्गहोममाघनिषेधाहषोत्माङ्गहोमेऽपि निषेधः अङ्गहोमममित्तन्त्रशोथत्वाख्येषु कर्मसु। येषाञ्चैतदुपर्युक्त तेषु तत्सदृशेषु च। पक्षभङ्गादिविपदि जपहोमादिकर्मसु । सोमाहुतिषु सर्वासु नैतेवियो विधीयते' इति कात्यायनबचनात्। पङ्ग होमाः सौमन्तोनयनचूड़ाकरमादौ विहितास्तषु पस्त्र सीमन्तोनयनादेः प्राधान्यात् तथा हिधा होमा यात्रिका प्रसिहाः तन्वहोमाः क्षिप्रं इयते इति सुत्पत्त्या सायं प्रात:मादयः तन्त्रहोमाच परिसमूहनवहिरास्तरणाद्यङ्गविस्तारयुताः तत्र ये समिहविष्कास्तन्त्रहोमाः यस मुखप्रसवार्थ गोयन्तीहोमः येषां च सायं प्रातोमादीनाम् एतदिमाख्य द्रव्यं पथात् अथे. यानुपकल्पयते इत्यनेन सूत्रेणोलं तेषु तत्सदृशेषु विप्रहोमादिषु इथस्य निवृत्तिर्भवेदिति विवाहोत्तरगोभिलोत. For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy