________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६६
शद्धितत्त्वम् ।
तल्ले पभोक्तत्वासम्भवात् कथं सपिण्ड त्वमिति चेदुच्यते। तेषा. मपि पिण्ड लेपयोः सम्बन्धोऽस्ति तथाच बौधायन: । 'प्रपितामहः पितामहः पिता स्वयं सोदयंभ्रातरः सवर्णायाः पुनः पौत्रः प्रपौत्रो वा एतानविभक्त दायादान् सपिण्डामाचक्षते । विभक्तदायादान् सकुल्यानाचक्षते मत्स्वङ्गजेषु तगामी घ्यर्थो भवति' इति पस्यार्थः पिबादिपिण्डवयेषु सपिण्ड नेन भोक्तृत्वात्। पुवादिभिस्त्रिभिस्तत्पिण्डदानात्। यश्च जीवन् यस्य पिण्डदाता स मृतः सन् सपिण्ड नेन तत्पिण्डभोक्ता एवं सति मध्यस्थित: पुरुषः पूर्वेषां जीवन् पिण्ड दाता मृतः सन् तत्पिण्डभोक्ताऽपरेषां जीवतां पिण्डसम्प्रदानभूत पासीत्। मृतैच तैः सह दौहित्रादिदेयपिगडभोक्ता अतो येषामयं पिण्डदाता ये चास्य पिण्डभोतारस्तेऽविभक्तं पिगडरूपं दायमग्नन्तौति अविभक्तदायादा: सपिगडा इति। इदच सपिगडत्वं सकुल्यत्वञ्च दायग्रहणाघम् अशौचाद्यर्थ न्तु पिण्डलेपभुजामपि 'लेपभाजयतुर्थाद्याः पित्राद्याः पिण्डभागिनः'। इति प्रागुक्तमत्यपुराणात्। वक्ष्यमाण कूर्म पुराणशलिखितवचनाच। पिण्ड यथा परस्परं भोक्तृत्वं तथा लेपे तुल्यन्यायात्। हारलतायां कूर्म पुराणम्। 'सपिपडता तु पुरुषे सप्तमे विनिवर्त्तते। समानोदकभावस्तु जन्मनाम्बोरवेदने। पिता पितामहवैव तथैव प्रपितामहः। लेपभाजश्चतुर्थाद्यः सापिगडा साप्तपौरुषम्'। तेपभागिभ्यस्तुद्ध यावज्जन्मनाम्नो नवेदनं यावदमुकनाम्नोऽमात् पूर्वपुरुषादयं जात इति विशेष: अयमस्मत् कुले जात इति सामान्यतो वा स्मर्यते तावसमानोदकत्वमिति हारलता। अब परदचनेनैव सापिण्डासिधौ पूर्ववचनपूर्वाई नौवपिटकवादिना अधिकपुरुषेषु पिण्डखेपसम्बन्धेऽपि सपिण्डतानिहात्तिचापमाय। सर्वदेशीया.
For Private and Personal Use Only