________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स्मृतितत्त्वद्वितीयभागस्य सूचौपवम् ।
विषय पृष्ठायां विषय
पृष्ठायां एकादशीतत्त्वम्।
उहाहतत्वम्। पथै कादशीव्रतं
पथोहाह निर्णयः पथ कलञाधिकरणं
एष संक्षेपः पथै कादशीव्रतं
अथ कन्यादानाधिकारः पथ हडिथाइ विषयः
व्रततत्त्वम्। पथोपवाससमन्वयः
पथ व्रतानुष्ठान अथैकादशीभोजननिन्दा
अध व्रत प्रतिष्ठाविधिः बथैकादश्युपवासाधिकारिय:
पथ व्रतप्रतिष्ठाप्रयोगः १५६ अथ पूर्णतिथिल मणं
पथ व्रत प्रयोग: अथ पूर्णकादश्युपवास:
दायतत्त्वम् । पथ विस्मृशैकादशी
अथ दायभाग: पथ दशमीविढे कादशी
पथ पिटकृत विभाग: तत्रसंक्षेपः
पथोपरते पितरि भातणां विभागः १६६ पथ दशमी नियमाः
अथ विभागानधिकारिण: १७२ पथै कादशी नियमा:
अथ विभाज्याविभाज्ये १७३ पथ विष्णुपूजन विधि:
पथ वृत्तविभागसन्देश निर्यायः १७८ पथ हादशी नियमाः
पथ चिरप्रोषितायतस्य वंशस्य अथ जलाशयोत्सर्ग:
विभाग:
१८० अथ रजःखला सूसकिनीव्रतं
अथ विभागकाले निहुतस्य पश्चादवअथोपवासानु कल्प:
गतस्य विभाग:
१८१ पथोह व्यवस्था
पथ स्त्रीधनं
१८४ भयैकमतं
अथ स्त्रीधनाधिकारिण: १८५ पथ नक्तवत
पथापुत्र धनाधिकारिण: पथ हविष्यान
व्यवहारतत्त्वम् । पथ पवादि प्रतिनिधिः
अथ व्यवहार दर्शन
११७ पथ पारण नियमः
अथ व्यवहार पाद निर्षयः ।। अथ भैमी
अथ भाषा पादः
२०३ अथ शयनादिकाल:
अयोत्तर पादः
१८८
For Private and Personal Use Only