________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शुद्धितत्त्वम्।
३८५ तोगार्थ धर्म कत्येषु अदृष्टार्थमिति'। गोत्र ऋक्थानुगः पिण्डः इति मनूक्तः। 'अनंशो क्लीवपतितो जात्यन्धवधिरौ तथा । उन्मत्तजड़मूकाच ये च केचिनिरिन्द्रियाः'। इति मनूतानां 'पिरहिटपतित: षण्डो यश्च स्यादौपपातिकः । औरमा अपि नैतेऽशं लभेरन् क्षेत्रजाः कुतः'। इति नारदोतानाच्च भागानधिकारिणां पिण्ड दानानधिकारः । जात्यन्धबधिरौ जन्मप्रभृति अन्धबधिरौ निरिन्द्रियाः पङ्गादयः । शौतस्मातकर्मानधिकारिणो ग्टह्यन्ते इति रत्नाकरः। तथाच वृद्धशातातप:। 'चाण्डालं पतितं व्यङ्ग मुन्मत्त शवहारकम् । सूतिकां सूयिकां नारी रजसा च परिप्ल ताम्। श्व कुक्कुटवराहांश ग्राम्यान् संस्पृश्य मानवः । सचेलं सशिरः सात्वा तदानौमेव शुध्यति'। व्यङ्गः पाण्यादिविकल: । व्यङ्गोन्मत्तयोः सदाचारहोनत्वात् अस्पृश्य तति प्रायश्चित्तविवेकः । श्रौतस्मात क्रियानधिकारित्व सदाचारहीनत्वञ्च मूत्रपुरीषाद्य शौचापनयनासमर्थत्वे नेति बोध्यम्। सूयिकां प्रसवकारयित्री पिटहिट पोषणोडू देहिकविमुखः। श्रीपपातिकः उपपातकैः संस्पृष्टः। उपपातकौति प्रकाश कारपाठेऽपि स एवार्थः । अपपावित इति पाठे तु राजबधादिदेषेण बान्धवैर्यस्य घटापवर्जनं कतमिति कल्पतरुः। व्यक्त याज्ञवल्कोन 'न ब्रह्माचारिणः कुर्यटक पतिता न च। पाषण्डमाश्रितास्तेनान व्रात्या न विकर्मणः। गर्मभद्रुहथैव सुरापाश्चैव योषितः'। पाषण्ड वयोवाघधर्मः । स्तेनाः सततं चौर्यवृत्तयः। व्रात्या:षोडशवर्षपर्यन्तमप्राप्तोपनयनाः। विकमंगा: आलस्येनाश्रधानतया स्वधर्माननुष्ठाधिनः। व्यङ्गत्वादिना स्वधर्मानु
नासमर्थाय बोध्या इति 'कश्चित् क्षिपति सत्पुत्रो दौहिती वा सहोदरः। गृहीत्वास्थीनि तद्भस्म नीत्वा तोये विनिः
३३-क
For Private and Personal Use Only