________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
३१२
शुद्धितत्त्वम् ।
नैकवस्त्र स्नायादितिवचनम् । वृहन्नारदीये 'देवाच चमनखानव्रतश्राद्धक्रियादिषु । न भवेन्मुक्तकेशश्च नैकवस्त्रधरस्तथा' । विद्याकर वाजपेयिनापि यज्ञोपवीतस्यैव वस्त्रकारित्वेऽपि व स्वत्वात् स्नानकाले स्थिते तस्मिन् वस्त्रेऽपि गृहीते न वासोभिः सहाजखमिति निषेधानवकाशः । 'नग्नः कौपीनवासाच त्रिवासाः नाति यो नरः । वृथा स्नानं भवेत्तस्य निराशाः पिढदेवता:' । इति याज्ञवल्कावाक्यञ्च दृश्यत इत्युक्तम् अतएव सांख्यायनगृह्य' 'सवस्त्रोऽहरहराप्नु, त्यानुदकोऽन्यद्दस्त्रमाच्छादयेत्' इति । सवस्त्र इति द्वितीयवस्त्रप्राप्त्यर्थम् एकवस्त्रस्य नग्नत्वप्रतिषेधेन प्राप्तत्वादिति ब्रह्मदत्तभाष्यमिति कल्पतरुः । अत्रानुदकश्रुत्या 'स्रात: शिरोनावनुनुयान्नाङ्गेभ्यस्तोयमुद्धरेत्' इति विष्णुक्तं स्नानशाटोपाणिभ्याः मिति विशेषणीयम् । 'स्रातो नाङ्गानि मार्जयेत् खानशाय्या न पाणिना' इति विष्णुपुराणौयैकवाक्यत्वात् । प्रेतस्राने प्रथमं परिहितवस्त्र' प्रक्षाल्य तदेव परिधाय स्वातव्यम् । यथादिपुराणम् 'आदौ वस्त्रञ्च प्रचात्य तेनैवाच्छादितैस्ततः । कर्त्तव्यं तैः सचेलन्तु स्नानं सर्वमलापहम्' । ततः प्राचौनावौतिनो दक्षिणामुखाः । श्रम् अपनः शोशुचदघमित्यनेन मन्त्रेण वामहस्तानामिकया अप आलोय स्नातव्यमिति हारलता याज्ञवल्का दीपकलिका हरिशर्म सुगति सोपानप्रभृतयः असावेतत्ते इति असाविति सम्बोधनान्तनामोपलक्षणम् असाविति नाम गृहीयादिति कात्यायनदर्शनात् । अवासावित्युपादानाददः पदप्रयोग एव नामोहो नतु विरूपाचजपादाविदं कर्म करिष्यामि इत्यादी अतएव भवदेवभट्टादिभि सावित्यत्रोह उक्तो नेदमित्यादौ । तेनासुकगोत्र प्रेतासुक देवशमंत्र तत्ते तिलोदकं ढप्यखेति यजुर्वेदिनां प्रयोगः ।
For Private and Personal Use Only