________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
एकादशीतत्त्वम् । तराप्रजानिःश्रेयसार्थमित्यापस्तम्बवचनात्। तदनथिनस्तु महाभारते। 'माता चतुर्थदिवसे रात्री गच्छहिचक्षणः'। शङ्खः। 'शुद्धा भत्तुंचतुर्थे ऽहि' इति। ___ अथैकादशीभोजननिन्दा। विष्णुधर्मोत्तरे। 'एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि। एकादश्यां हि भुञ्जानो विष्णु. लोकाचुातो भवेत्। तथा 'प्रतिग्रासं स भुङ्क्ते तु किल्विषं खानविट्समम्। एकादश्यां हिजश्रेष्ठ यो भुक्तऽन हिजो मनाक्'। भविष्य । 'यानि कानि च पापानि ब्रह्महत्यादिकानि च। अन्नमाश्रित्य तिष्ठन्ति मंप्राप्ते हरिवासरे। अचं स केवलं भुङ्क्ते योभुक्त हरिवासरे। तहिने सर्वपापानि भवन्त्यत्राश्रितानि च'। सनत्कुमारः। 'मद्यपानामुनिश्रेष्ठ पातैव नरकं व्रजेत् । एकादश्यन्त्रकामस्तु पिटभिः सह मज्जति'। अत्र दोषश्रुतेनित्यत्वम्। अतएव यदकरणे प्रत्यवायस्त नित्यमित्युक्तम् । तथाच 'नित्यं सदा यावदायुन कदा. चिदतिक्रमेत्। उपेत्यातिक्रमे दोषः श्रुतेरत्याग चोदनात्। फलाश्रुतेर्वीप्सया च तन्नित्यमिति कौर्तितम्' इत्यष्टधानित्यः त्वसाधकम् । अतएव माधवाचार्य णात्रैवोपवासे सर्वमुदाहृतम्। ग्रन्थगौरवभयान्न लिखितम्। यत्तु फलाश्रुतेनित्यत्वमभिहितम्। तत् फलाश्रुतौ विखजिन्यायात् स्वर्गः कल्पात इत्यनेन विरुद्धमिति। स च न्यायो यथा। विश्वजिता यजेत इत्यादिश्रूयते। अनाथुताधिकारं लिङ्गप्रकरणालब्धाधिकारसोदाहरणम्। निषेधे हि सामर्थ्यात् प्रवृत्तक्रियोऽधिकारी लभ्यते। अङ्गविधिषु प्रकरणादिति। न चिन्ताधिकारः । एवं सतौह सन्देहः किं नियोज्याध्या क्रियते नवेति। अत्र च लोके हारमित्यादौ क्रियया विना कारकाकाायामविरताभधाना पर्यवसानात् युक्तोऽध्याहारः। इह तु विषये कार्य;
For Private and Personal Use Only