SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra २८२ www.kobatirth.org शुद्धितत्त्वम् । Acharya Shri Kailassagarsuri Gyanmandir । शूलपाणिप्रभृतिभिरौपसर्गिकात्यन्तमरकपौड़ायां सद्यः शौच विधीयते इत्युक्तम् उपसर्गश्च त्रिविधोत्पातः तथाच गर्गसंहितावार्हस्पत्ययोः । 'अतिलोभादसत्यादा नास्तिक्याद्वाप्यधर्मतः । नरापचारात्रियतमुपसर्गः प्रवर्त्तते । श्रतोपचारात्रियतमपवर्जन्ति देवताः । ताः सृजन्त्यजतांस्तावहिव्यनाभसभूमिजान् । त एव विविधा लोके उत्पातादेव निर्मिताः । विचरन्ति विनाशाय रूपैः सम्भावयन्ति च' । यद्यप्य, पसर्गः स्मृतौ रोगभेदोपप्लवयोरपीति विश्वः कोषादुपसर्गस्योभय वाचकत्वं तथापि अत्र मुनिप्रयुक्तत्वेनान्तरङ्गत्वात् त्रिविधोत्पातात्मकोपसर्गो गृह्यते न तु रोगविशेषात्मक इति एतेनोपसृजन्तीति व्युत्पत्त्या देहाभ्यन्तर एव यावद्वर्त्तते तावत् कालमरण एव सद्यः शौचं वर्भावे व्रणपरम्परया मरणे सति खजात्यक्ताशौचमेवेति वाहमिति दर्शनम्मतिसारप्रदीपा इति वाचस्पतिमिश्रोक्तं हेयम् । द्विजैर्ब्राह्मणैः शापादौत्यादिशब्देनाभिचारमृतस्य ग्रहणं ब्रह्मकूर्म्मपुराणाभ्यां यद्ब्राह्मणहतस्याशौचाभाव उक्तः स बुद्धिपूर्वकनने बोडव्यः । प्रमादहते तु अशौचाद्यस्त्येव अन्यथा मरीचिवचनं निर्विषयं स्यात् । यथा 'विषशस्त्रखाप-' दाहितिय ब्राह्मणघातिनाम् । चतुर्दश्यां क्रियां काय्या अन्येषान्तु विगर्हिता' । विषादिसाहचयाद् ब्राह्मणकृतघातोऽस्यास्तौति प्रतौयते । यच्चाव ये च ब्राह्मणैर्हता इति ब्रह्मपुराणीयं साधकत्वेनोपन्यस्त' श्राद्धविवेके तच्चिन्त्यम् । 'महापातकिनो ये च पतितास्ते उदाहृता: । इत्युत्तरार्डेन पातित्यमभिधाय तेषां श्राहनिषेधात् । जावाल: 'दुर्भिक्षे राष्ट्रसम्पाते शस्त्रगोब्रह्मघातिते । पतितेऽनशन प्रेते विदेशस्ये शिशौ न च' । न अशौचमित्यर्थः । For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy