________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२८.
सहितत्त्वम्। तदन्यो न क्षमः कषु तेन ते शुचयः स्मृताः । चित्रकाराधरूपाः शिल्पिनः श्राद्यशब्दाचेलनिणेजकाद्याः। शातातपः । 'मूल्यकर्मकराः शूदा दासादास्य स्तथैव च। साने . शरीर संस्कारे रहकरण्यदूषिताः' समतिः। 'सद्यः स्पृश्यो गर्भदासो भत्तादासस्य हाच्छचिः'। वैद्या अपि चिकित्मायामेव तथाच सातिः। 'चिकित्सको यत् कुरुते तदन्येन न शक्यते । तस्मात् चिकित्सकः स्पर्श शुद्धो भवति नित्यशः'। दातार आवश्यक प्रत्यहं गोभूमिहिरण्यादिदाने प्रवृत्ताः। तेषां तहान एव ! प्रत्यहं दानञ्च दातव्यं प्रत्यहं पात्र इति याज्ञवल्कयात् । कदाचित्कदानकारिणान्तु दाने प्रक्रान्ते अशौच नास्ति तावत् यावत्तत् कर्म कुर्वन्ति। इति हारलताप्पेवम्। पूर्वसङ्कल्पितद्रव्यदानेऽपि न अशौच' तथाच मिताक्षरायाम्। क्रतो: 'पूर्वसङ्कल्पितं द्रव्यं दीयमानं न दुथति'। इति आदित्यपुराणे 'निवृत्ते कच्छ्रहोमादौ ब्राह्मणादिषु भोजने। सहीतनियमस्वापि न स्यादन्यस्य कस्यचित्। निमलितेषु विप्रेषु प्रारब्धे श्राद्ध कर्मणि। निमन्त्रणादि विप्र स्य स्वाध्यायाहिरतस्य च। देहे पिटषु तिष्ठत्म नाशौच' विद्यते क्वचित्'। प्राजापत्यादिकच्छ्रे समाते होमयागजपेषु समाप्तेषु सम्पूर्णाथमवश्यं मया ब्राह्मणाभोज. यितव्या इति ग्रहीतनियमो यस्तस्याशौचेऽन्य कुलजाताना. मपि भुञ्जानानां दोषाभावः। कस्यचिहाटभोनोरित्यर्थः । एवं प्रारब्धयाऽऽपि बाचिदित्यनेन दाटभोनोरशौचाभावः । तथाच विष्णुः। 'व्रतयज्ञविवाहेषु श्राद्धे होमेऽचने जपे। पारधे सूतकं न स्यादनारब्धे तु सूतकम्' इति पराशरः 'दीक्षितेष्वभिषिक्तषु व्रततीर्थ परेषु च। तपोदानप्रसक्तेषु माशौच मतसूतके'। यजमानानां सोमयागाङ्गदीक्षणी.
For Private and Personal Use Only