________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दायतत्त्वम् ।
१८५
याज्ञवल्काः । 'दुर्भिक्षे धर्मकार्य वा व्याधौ संप्रतिरोधके । एहोतं स्त्रीधनं भर्ती नाकामी दातुमर्हति'। संप्रतिरोधके भोजनाद्यवरोधकारिण्यत्तमर्णादिके। अन्यत्र तु। कात्यायनः । 'न भर्ता नैव च सुतो न पिता भ्रातरो न च। आदाने वा विसर्ग वा स्त्रीधने प्रभविष्णवः' ।
अथ स्त्रीधनाधिकारिणः । देवलः। 'सामान्य पुच. कन्यानां मृतायां स्त्रीधनं विदुः। अप्रजायां हरे" माता भ्राता पितापि वा। अत्र इन्दनिर्देशात् पुत्चकन्ययोस्तुल्याधिकारः अन्यतराभावेऽन्यतरस्य तद्दनम् एतयोरभावे ऊढ़ाया दुहितुः पुत्ववत्याः सम्भावितपुत्लायाश्च तुल्याधिकारः स्वपुत्रहारेण पार्वणे 'सपिण्डीकरणादूई यत् पितृभ्यः प्रदीयते। सर्वेष्वंशहरा माता इति धर्मेषु निश्चयः'। इति शातातपोक्ततदोग्यपतिपिण्डदानसम्भवात्। तथाच नारदः। 'पुत्त्रा. भावे तु दुहिता तुल्य सन्तानदर्शनात्'। अतएव एतादृशः टुहिनभावे पौत्राधिकारः तदभावे दौहित्राधिकार: ‘दौहिवोऽपि ह्यमुत्यैनं सन्तारयति पौत्रवत्' इति मनुवचने । दौहिचे पौत्रधर्मातिदेशात् पुत्त्रेण परिणीतदुहितुर्बाधाहाधकपुत्त्रे गा बाध्यदुहिटपुत्चबाधस्य नाय्यत्वात् एवं तदभावे प्रपौत्रः तद्भोग्य पिण्डदाढत्वात् तदभावे बन्ध्याविधवयोर्माधनाधिकारः तयोरपि तत्प्रजात्वात् तदभावे तु भर्ता। एवञ्च न पिटमाटदत्तधनविषयं तत्र चातुरधिकारात्। तथाच वृदकात्यायन: 'पिढभ्याञ्चैव यहत्तं दुहितुः स्थावरं धनम्। अप्र. जायामतीतायां वाटगामि तु सर्वदा। मातुः परिणयनकाललब्धन्तु पुत्चखत्वेऽपि क्रमेण अनढोढ़दुहितोरेवाधिकारः मातुः पारिणायं स्त्रियो विभजेरबिति वशिष्ठोक्तः। स्त्रीधनं दुहितृणामप्रत्तानामप्रतिष्ठितानाञ्चेति गोतमवचनेन प्रथम
For Private and Personal Use Only