________________
Shri Mahavir Jain Aradhana Kendra
१८०.
www.kobatirth.org
दायतत्वम् ।
Acharya Shri Kailassagarsuri Gyanmandir
याज्ञवल्कोन पुत्रविभागकरणे प्रवृत्तस्याऽपुत्रपत्रया अपि विभागावगतेस्तदभिप्रायेण दम्पत्योरित्युक्तम् । यत्तु 'भार्थ्या पुत्रञ्च दासश्च त्रय एवाधनाः स्मृताः । इत्यत्र अधनत्वश्रुतरापस्तम्बीय विभागाभिधानं वैदिककर्ममात्रे सहकारित्वेनाधिकारार्थमिति । तन्न तदचनोत्तराधे' 'यत्ते समधिगच्छन्ति यस्यैते तस्य तद्धनम्' इत्यनेन स्वार्जितस्यैव पत्नप्रादीनां पत्याद्यनुमतिमन्तरेण अस्वातन्त्रप्राप्रतिपादनात् । आपस्तम्बवचने तथा 'पुण्यापुण्यफलेषु च' इति पृथगुपादानाच्च तस्माद्दिभागो न विद्यत इति निषेधस्य प्रवृत्तिपूर्वकत्वादेकस्मिन् धने उभयोः खत्व' ज्ञाप्यते । अन्यथोभयोः स्वत्वाभावेन विभागप्रसक्त्यनुपपत्तेर्निषेधविधिर्न स्यात् । ' एकत्व' सा गता यस्माच्चरुः मन्त्राहुतिव्रतैः' इति लघुहारी तोक्तैकत्वस्यैतदपि फलम् ।
अथ चिरप्रोषितागतस्य वंशस्य विभागः । तत्र वृहस्पतिः । गोत्रसाधारणं त्यक्त्वा योऽन्यदेशं समाश्रितः । तद्वंशस्यागतस्यांशः प्रदातव्यो न संशयः । तृतीयः पञ्चमश्चैव सप्तमो वापि यो भवेत् । जन्मनामपरिज्ञानं लभेतांशं क्रमागतम् । यं परम्परया मौलाः सामन्ताः स्वामिनं विदुः । तदन्वयस्थागतस्य दातव्या गोत्रजैर्महौ । भुक्तिस्त्रपुरुषौ सिद्धेदपरेषा न संशयः । अनिवृत्ते सपिण्डत्वे सकुल्यानां न सिध्यति । अखामिना तु यद्भुक्तं गृहक्षेत्रापणादिकम् । सुहृद्दन्धुसकुल्यस्य न तद्भोग न होयतं । विवाद्य श्रोत्रियैभुक्तं राज्ञामात्यैस्तथैव च। सुदौर्घेणापि कालेन तेषां सिद्धप्रति तत्तु न' । गोत्रसाधारणं द्रव्यमिति शेषः आपणः पण्यवीथिका । अपरेषां गोवजादपरेषां विवाह्या जामाता इति व्यवहारचिन्तामणिः । नारदः । 'अन्यायेनापि यद्भुतं पित्रा पूर्वतनैस्त्रिभिः । न तच्छक्यमपाकर्त्तुं क्रमात्रिपुरुषागतम्' । पित्रा पूर्वतनैरित्यत्र
For Private and Personal Use Only