________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दायतत्त्वम् । प्रयच्छति। तावुभौ पुण्यकर्माणी नियत स्वर्गगामिनी'। इति दानप्रशंसादर्शनाच्च विक्रयेऽपि कर्तव्ये सहिरण्य मुदक दत्त्वा दानरूपेण स्थावरविक्रय इति विज्ञानेखरः। वस्तु. तस्तु स्थावरविक्रयनिषेधोऽविभक्तस्थावरविषयः । तत्रापि यदि विक्रयं विनाऽवस्थितिनं भवति तदा विक्रये कर्तव्ये दायादानां दुरन्त तानिवृत्त्यर्थं क्रेतुरिच्छया दानमप्युक्तम् अतएव हारौतेन यच्चोपकारिणे ददाति इति यत् दानोपसर्गत्वमुक्त सामनोपकारिपरं तदितरोपकारिणे टाने फलमाह दक्षः। 'मातापित्रोर्गरौ मित्रे विनौते चोपकारिणे। दीनानाथविशिष्टेभ्यो दत्तन्तु सफलं भवेत्। अतएव नारदः । 'स्व. भागान् यदि ते दद्यविक्रोणो युग्थापि वा। कुर्य्यर्यथेष्ट तत् सर्वमीशास्ते स्वधनस्य वै' । अतएव याज्ञवल्काः । 'क्रमादभ्यागतं द्रव्यं कृतमभ्युद्धरेत्तु यः। दायादेभ्यो न तद्दद्यात् विद्यया लब्धमेव च'। पिपितामहागतं बलादन्यै हतं योऽश्यन्तराणामनुजया उद्दरति तदंश्यन्तरेभ्यो न दद्यात् । भूमौ तु विशेषयति। शङ्खः । 'पूर्वनष्टाञ्च यो भूमिमक एवो. इरेच्छमात्। यथाभागं भजन्त्य न्ये दत्त्वांशन्तु तुरीयकम्' । एतइचनं स्मतिमहाणवकामधेनुपारिजातप्रभृतिषु अलिखनाद. युक्तमेवेति रत्नाकरः। तन्न दायभागमिताक्षराप्रभृतिकृतत्वात् पूर्वपुरुषाजितनष्टोद्धारे विशषयति मिताक्षरायाम्। 'स्थावरं विपदञ्चैव यद्यपि स्वयमर्जितम्। असम्भय सुतान् सर्वान् न दानं न च विक्रयः। ये जाता येऽप्यजाता वा ये च गर्भ व्यवस्थिताः । वृत्तिन्तेऽपि हि कान्ति वृत्तिलोपो विहितः'। अस्यापि अपवादमाह 'एकोऽपि स्थावर कुर्याद्दानाधमनविक्रयम्। पापकाले कुटम्बार्थे धर्मार्थे च विशेषतः'। प्राधमनं बन्धकत्वेन ख्यातम्। कुटुम्बार्थे दासक्तस्यापि सिद्धिमाह
For Private and Personal Use Only