________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५८
व्रततत्वम्।
निगद्यते शनैश्चरायेति पुन: शबोदेवौति होमयेत्। कयामचित्र प्राभुवदूतौराहोरुदाहृतः । केतु कन्वनिति कुर्यात् केतू. नामुपशान्तये। एवं चरुहोम समाप्य चरुशेषण प्राधादि. दिग्भरः पायसबलिं दद्यात्। तद्यथा । एष पायसबलि: भोम् प्रायै दिशे नम इत्यादिना दक्षिणायै दिशे स्वाहा इति अतिदर्शनात् इति हरिहरकत्यप्रदीपाभ्यां दशदिग्भयो बलिं दद्यात्। वस्तुतस्तु बलिप्रकरण एव प्राथूर्वावाचीभ्योऽहरहनित्यं प्रयोग इति गोभिलसूत्रे स्त्रीलिङ्गनिर्देशात् दिशां देवतात्वं बलौ प्रतीयते। अव तु अवाचौतिपाठात् श्रुत्युक्त होमीयदक्षिणायै इत्यनादृत्य प्रोम् प्राच्यै दिशे नम इति बलौ प्रयुज्यते । एभि. मन्दस्तहिष्णोः परमं पदम् इत्यादि यावम्मन्वैः पाखितिशब्देन समिद्धोमस्तेषां व्यावर्त्तनात मन्त्राकाङ्क्षायां प्राथमिकत्वेन तहिष्णोरित्यस्य परिग्रहः। ततस्तहिष्णोरिति मण स्वाहान्तेन तालपलाशसमिद्भिरष्टोत्तरशतं जुहुयात् । पूर्वोत. मन्त्रैः पूर्वोत्तदेवताभ्यः सुवेणाहुतीर्जहुयात् पुरुषसूततक्तहेदोक्तस्य तब सामगानाम्। भोम् इदं विष्णोरिति प्रेक्षकस्य विष्णोरिति प्रकाव्यमुषलेव इति सहस्रशौर्षेति त्रिपादुई पति पुरुष एवेदमिति एतावानस्य इति ततो विराडिति कयान इत्यादि पुरुषसूक्तम्। तथाच सामधेनी श्रुतिः । 'इदं विष्णुः प्रेक्षकस्य विष्णुप्रकाव्यमुषलेव ब्रुवानः' इति 'वाराहमन्त्य पुरुषव्रते चैषा वैष्णवी नाम सङ्गितेनां प्रयुञ्चन् विष्णः प्रोणाति' इति प्रकाव्यमुषलेव अवान इति वाराहमन्यमित्यनेन एको मन्त्रः प्रकाशितः पुरुष इत्यनेन पुरुषपदयुक्तपञ्चमन्त्राः। व्रते इत्यनेन कयानचित्र प्रत्येको मन्त्रः सामगो जुहुयात्। यजुर्वेदौ तु तत्र प्रसिहाभिः सहस्रशोत्यादि ग्भिः षोड़शाइतौर्जुहुयात् इरावतौति छतावान् सक्कनुहु
For Private and Personal Use Only