SearchBrowseAboutContactDonate
Page Preview
Page 961
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir संवारतत्वम् । २४७ स्थापितग्रहस्थान्तरालेऽन्यो ग्रहो न स्थापनीयः नाप्यादित्य. परानखाः कार्याः। प्रधिदैवतपूजा अयुतहोमादौ कार्या। कात्यायनः। तदोवजातोरजात्वा होमं यः कुरते नरः। म तस्य फलमानोति न च तुष्यन्ति देवताः। न हुतं न च संस्कारो न च यज्ञफलं लभेत् ॥ वशिष्ठगोभिलकात्यायनाः । "ब्राह्मणो मार्गवाचायौँ क्षत्रियावलोहितो। वैश्यो सोम. बुधौ चैव शेषान् शूद्रान् विनिर्दिशेत् ॥ वलयस्तु मत्स्यपुणे। गुडौदनं रवेदद्यात् सोमाय तपायसम्। संयावक कुजे दद्यात् चौरावं सोमस्नवे । दध्योदना जौवाय शक्राय तु तौदनम् । शनवराय अपरमाज मांसच राहवे। चित्री. दनञ्च केतुभ्यः सर्वभक्ष्यैः समर्चयेत् ॥ सर्वभक्ष्यस्तु तत्तव्यालामे यथालाभोपपत्रः। मन्चवन्तः। पोम् सूर्यायत्वायुष्टं निपामौति मन्त्र युक्ताः। यजुषां ग्रहणनिर्वापप्रोक्षणमन्त्रयुक्काः। ऋग्वे दिनान्तु निर्वापरोक्षणमन्वयुताः। चन्द्रश्यमाह गोभितः। “प्रथ हविनिर्वपति बोहोन यवान् वेति" तदनाभे शालिगोधमावपि पायो। “यथोलवस्त्वसम्पत्ती ग्राह्य तदनुकारि यत् । यवासुझाव भोधमा बौहोगामिव शालयः" इति छन्दोगपरिशिष्टात्। समिप्रमाणवे मत्स्यपुराणे। प्रादेश. मावा: सशिखा: सरकाः सपलाशिनौः। समिधः कल्पयेत् प्राज्ञः सर्वकर्मसु सर्वदा" तत्तममिदलाभे पैठौनमिः । “कारह. वल्कलपुष्यप्ररोहरसगन्धादौनां सादृश्येन प्रतिनिधिं कुर्यात् सर्वानाभे यवः प्रतिनिधिर्भवतीति काण्ड नालं प्ररोहोऽङ्करः । यव इति कल्पतरु पाठः। अवयवः इति नारायणोपाध्यायाः। पासष्टेनेत्यादयः क्रमेण सूर्यादिमन्त्राः । एकैकस्येति स्वरया. नुसारेण। चरुसमूहेनाज्यभागं कृत्वा चरुणां प्रत्येकमेकैकाहुतिमर्कादिक्रमेणार्कादिमन्चैहु त्वा पक्षात वनमन्त्रैरेव यथोबसंख्या होतव्या। इति शूलपाणिमहामहोपाध्यायाः । दूर्वा होमे दूर्वावयं ग्राधम्। सरदातिलके होमट्रव्यपरिमाणे टूर्वावयसमुद्दिष्टमिति दर्शनात्। चर्ण पकं तिलतण्डलच कषररूपं शनैश्चराय वषरमिति मत्यपुराणात्। मांसमाज पास मांसच राहवे" इति मन्यपुराणात्। चित्रा “मजा. For Private And Personal Use Only
SR No.020749
Book TitleSmruti Tattvasya Part 01
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year1895
Total Pages963
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy