________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
संवारतत्वम् ।
२४७ स्थापितग्रहस्थान्तरालेऽन्यो ग्रहो न स्थापनीयः नाप्यादित्य. परानखाः कार्याः। प्रधिदैवतपूजा अयुतहोमादौ कार्या। कात्यायनः। तदोवजातोरजात्वा होमं यः कुरते नरः। म तस्य फलमानोति न च तुष्यन्ति देवताः। न हुतं न च संस्कारो न च यज्ञफलं लभेत् ॥ वशिष्ठगोभिलकात्यायनाः । "ब्राह्मणो मार्गवाचायौँ क्षत्रियावलोहितो। वैश्यो सोम. बुधौ चैव शेषान् शूद्रान् विनिर्दिशेत् ॥ वलयस्तु मत्स्यपुणे। गुडौदनं रवेदद्यात् सोमाय तपायसम्। संयावक कुजे दद्यात् चौरावं सोमस्नवे । दध्योदना जौवाय शक्राय तु तौदनम् । शनवराय अपरमाज मांसच राहवे। चित्री. दनञ्च केतुभ्यः सर्वभक्ष्यैः समर्चयेत् ॥ सर्वभक्ष्यस्तु तत्तव्यालामे यथालाभोपपत्रः। मन्चवन्तः। पोम् सूर्यायत्वायुष्टं निपामौति मन्त्र युक्ताः। यजुषां ग्रहणनिर्वापप्रोक्षणमन्त्रयुक्काः। ऋग्वे दिनान्तु निर्वापरोक्षणमन्वयुताः। चन्द्रश्यमाह गोभितः। “प्रथ हविनिर्वपति बोहोन यवान् वेति" तदनाभे शालिगोधमावपि पायो। “यथोलवस्त्वसम्पत्ती ग्राह्य तदनुकारि यत् । यवासुझाव भोधमा बौहोगामिव शालयः" इति छन्दोगपरिशिष्टात्। समिप्रमाणवे मत्स्यपुराणे। प्रादेश. मावा: सशिखा: सरकाः सपलाशिनौः। समिधः कल्पयेत् प्राज्ञः सर्वकर्मसु सर्वदा" तत्तममिदलाभे पैठौनमिः । “कारह. वल्कलपुष्यप्ररोहरसगन्धादौनां सादृश्येन प्रतिनिधिं कुर्यात् सर्वानाभे यवः प्रतिनिधिर्भवतीति काण्ड नालं प्ररोहोऽङ्करः । यव इति कल्पतरु पाठः। अवयवः इति नारायणोपाध्यायाः। पासष्टेनेत्यादयः क्रमेण सूर्यादिमन्त्राः । एकैकस्येति स्वरया. नुसारेण। चरुसमूहेनाज्यभागं कृत्वा चरुणां प्रत्येकमेकैकाहुतिमर्कादिक्रमेणार्कादिमन्चैहु त्वा पक्षात वनमन्त्रैरेव यथोबसंख्या होतव्या। इति शूलपाणिमहामहोपाध्यायाः । दूर्वा होमे दूर्वावयं ग्राधम्। सरदातिलके होमट्रव्यपरिमाणे टूर्वावयसमुद्दिष्टमिति दर्शनात्। चर्ण पकं तिलतण्डलच कषररूपं शनैश्चराय वषरमिति मत्यपुराणात्। मांसमाज पास मांसच राहवे" इति मन्यपुराणात्। चित्रा “मजा.
For Private And Personal Use Only