SearchBrowseAboutContactDonate
Page Preview
Page 954
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २४० संवारतत्वम् । न धारितं न परिधानादिक्कतम्। स प्रथितपुष्प पवनौत शिरसौति शेषः। श्रीरसौति मन्त्रेण नेवीस्थ नियतं मामित्युपानही। अवनौतेत्यनुवर्तते। उपानही चर्मपादुके योग्यत्वात्. पादयोः गन्धर्वोऽसीति मन्त्रेण वैणवं दण्डं रहाति वैणवं वंशप्रभवं गन्धर्वोऽसौति मन्त्रेण। प्राचार्य सपरिषत्कमभ्येत्याचार्य परिषदमौक्षतो यक्षमिव चक्षुषः प्रियो वोभूया. समिति। सपरिषल्क शिष्यादिसभासहितम् पश्येत्याभिमुख्येन गत्वाचार्य परिषदश्वेक्षते यसमिति मन्त्रेण। उपो. पविश्य मुख्यान् प्राणान् संस्पृशन् पोष्ठापिधानानकुलौति उपाचार्यसमौपे मुख्यान् प्राणान् मुखप्रभवान् वायून् संस्मृशन् सातकः। पोष्ठापिधानमिति मन्त्र जपेत्। अननमाचार्योऽर्हयेत् प्रवावसरे एवं स्नातकं विवाहोत्तवराहणविधिनाऽर्चयेत्। तदशक्तो गन्धपुष्याभ्याम्। गोयुक्तं रथमुपक्रम्य पक्षसोकूवरवाकराभिमषेत्। वनस्पतिविहड्डोहि भूया इति । पक्षसौ चक्र। कूवरं रथिकस्थानं वाकरं रथरेखेत्यर्थः । वनस्पतोति मन्त्रेणाभिमषेत्। स्पशेत्। प्रास्था ते अयतु जवानीत्यातिष्ठति। रथमारुह्य प्रास्था ते जयतु जेवानोति वनस्पते इत्यादि मन्त्रस्य चतुर्थपादेनातिष्ठति उपविशति प्राग्वा उदग्वाभिप्रयाय प्रदक्षिणमावत्या उपयाति । तेन रथेन प्रान,खो वा प्रयाय प्रकर्षण गत्वा उपयाति पाचार्यसमोपमागच्छति। उपयातायायमिति कोइनौयाः। उपयातायाचार्य समोपमागतायाध्यं देयामति कोहनौया प्राचार्या बाहुः। रथाभावेऽपि मन्त्र पाठाचार: चरकरणे तण्डलादाववघातादिवत्। अस्य कर्मणः समावर्तनसंज्ञापि। “गुरुणानुमतः स्नात्वा समावर्तों यथाविधि । उहहेत हिजो मायां सवर्णा लक्षणान्विताम्" इति मनतः। स्पष्टं शोनककारि कायाम् । “कुर्वीत हयमेवैत समावर्तन सनकम्"। .. For Private And Personal Use Only
SR No.020749
Book TitleSmruti Tattvasya Part 01
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year1895
Total Pages963
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy