SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तिथितत्त्वम् । श्री खड़ेति मन्त्रेण ध्यात्वा खन प्रपूजयेत् ॥ मत्स्वरूपिणं शिवस्वरूपिग्यम् अभिषिच घाताभिलापजलेनेति शेषः । ध्यानं तवैव । “कृष्णं पिनाकपाणिच कालगविखरूपिणम् । उग्रं रक्तास्यनयनं रक्तमाल्यानुलेपनम् ॥ रक्ताम्बरधरक्षेव पाशहस्त कुटम्बिनम्। पिवमानञ्च रुधिरं भुञानं क्रव्य. संहतिम् ॥ असिर्विशषण: खास्तीक्षाधारी दुरासदः । श्रीगर्भो विजयश्चैव धर्मपाल ! नमोऽस्तु ते॥ इत्यष्टी तव नामानि स्वयमुक्तानि वेधसा। नक्षत्रं कृत्तिका तुभ्यं गुरुदेवो महेश्वरः ॥ हिरण्यञ्च शरीरन्ते धाता देवो जनाईनः । पिता पितामहव त्वं मां पालय सर्वदा॥ नौलजीमूतसङ्काशस्तीक्ष्णदंष्ट्रः कपोदरः। भावशुद्धोऽमर्षणच अतितेज. स्तथैव च । इयं येन धृता क्षोणी इतश्च महिषासुरः । तौणधाराय शुद्धाय ती खगाय ते नमः॥ पूजयित्वा तत: खङ्गम् प्रां ह्रीं फडिति मन्त्रकैः। गृहीत्वा विमलं खङ्ग छेदयेहलिमुत्तमम् ॥ ऐह्रीं श्रीं कौशिक रुधिरेणाप्यायताम्" इति “स्थाने नियोजयेद्रतं शिरथ सप्रदीपकम् । एवं दत्त्वा वलिं पूर्ण फलं प्राणोति साधकः ॥ होनन्तु स्यादौनताया निष्फलं स्याहिपर्ययात्। अन्येषां महिषादौनां वलौनामथ पूजनात्॥ कायोमेध्यत्वमानोति रक्तं हाति वै शिवा। अन्येभ्याऽपि च देवेभ्यो यदा यदयत् प्रदीयते ॥ तदश्चितं प्रदद्यात्तु पूजिताय सुराय वै। वलिदाने तु दुर्गायाः सर्ववायं विधिः स्म तः ॥ तथा “छेदयेत्तेन खङ्गन वलिं पूर्वमुख न्तु तम्। अथवोत्तरवनन्तं स्वयं पूर्व. मुखस्तथा ॥ अत्र सर्वचायं विधि: स्म त इत्यतिदेशावरेत्यत्र छागादिरूयः । मन्टे घातयामोति श्रुतेः ॥ “पशुघातय कर्तव्यो गवलाजवधस्तथा" इति विधेश्च देव्यै घातयिथे इति प्रयोगः कार्य: अत्र वककहननेऽपि धातिप्रयोगवादी उन्यवेति पाठात्। एवञ्च पश्चापि रुधिर शौर्षवलिदानमुपपद्यते एतत्प्रकारकवलिदानादेव “महिषन्तु ददहेव्यै" इत्युपपद्यते। वक्ष्यमाण भविष्यपुराणेऽपि बधानन्तरं मांसादिदानमुताम्। अतएव दुर्गाभवितर For Private And Personal Use Only
SR No.020749
Book TitleSmruti Tattvasya Part 01
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year1895
Total Pages963
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy