SearchBrowseAboutContactDonate
Page Preview
Page 941
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir संस्कारतत्वम् । ८२७ मानं ब्राह्मण मुपनयेत्। अध्यापनार्थमाचार्यसमीपं नौयते थेन कर्मणा तदुपनयनमिति कर्मणो नामधेयं तेन कर्मणा योजयेत् । “एखोतकर्मणा येन समोपं नौयते गुरोः। वाली वेदाय तद्योगात् बालस्योपनय विदुः” इति स्मृतः। भाषो शादित्य भिविधावाङ्। तथा च विष्णुधर्मोत्तरम् । षोड. शाब्दो हि विप्रस्य राजन्यस्य हिविंशतिः। विंशतिः सचतुर्थी च वैश्यस्य परिकीर्तिता। सावित्री नातिवर्तेत प्रत ऊर्छ निवर्तते ॥ पत्र षोडशवर्षाणामुपनयनाङ्गता प्रतीयते । "पतिता यस्य सावित्री दशवर्षाणि पञ्च च। ब्राह्मणस्य विशेषेण तथा राजन्यवैश्ययोः ॥ प्रायश्चित्तं भवेदेषां प्रोवाच वदतां वरः" इति यमवचनेम तदनङ्गता प्रतीयते। प्रनयोगर्भजन्मगणनाभ्यामविरुद्धता। तथा च माण्डव्यः । "व्रतबन्धविवाहे च वमरपरिगणनमाहुराचार्य्याः । प्राधानपूर्वमेके प्रसूति पूर्व सहान्ये तु"। यत्तु हिजामामित्युपक्रम्य पैठौनसिधचनम्। “हादशषोडशविंशतिवेदतौला। प्रवाहकाला भवन्तीति” । तहादशवर्षाद्युपरि ब्राह्मणादौना महाव्याहृतिशेमरूप प्रायश्चित्तार्थ षोडशवर्षोपरि गुरुप्रायश्चित्तमिति । तथा च शङ्कलिखितौ। "व्रात्यचान्द्रायणचरेत् गीप्रदानञ्च कुर्यात् धान्द्रायणाशक्ती धेन्वष्टकं तन्मल्यं वा साईहाविंशतिकार्षापणा: गोमूल्यं कार्षापण एक: मिलित्वा साई बयो. विंशतिकार्षापणा देया:" ॥ पिटमारहितस्य निःस्वस्य देशोपलवादिना पतितसाधिवौकस्य वा विषये तु मनुविष्ण । "येषां हिजानां सावित्री नानुष्ठेत यथाविधि। तांबारयित्वा पौन कच्छ्रान् यथाविध्युपनाययेत्”। कच्छ प्राजापत्यम् । तचयाशती धेनुवयं तम्मूल्यं नवकार्षापणा वा देया: प्रकृत. मायबित्तान् प्रत्याह नैतानित्यादि। तत्र बहुवचनं तत्क For Private And Personal Use Only
SR No.020749
Book TitleSmruti Tattvasya Part 01
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year1895
Total Pages963
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy