SearchBrowseAboutContactDonate
Page Preview
Page 938
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ८२४ संस्कारतत्वम् । संस्थमुत्तरतः मातं भवतीति ब्रोहियस्तिलमारिति पृथक्पात्राणि पूरयित्वा पुरस्तादुपनिदध्युः । इम्बधयवलात् द्रोहियमित्रैः पात्रहयं पूरयित्वा पुरस्तादग्नेः पुरतः स्थापयेत् । एवं तिलमारिति करणात् एषामलाभेऽन्येनापि पूरणमिति भभाष्यम् । इत्यादिबहुवचनान्ता गणस्य संसूचका इति पत्र वो बहुवचनादनियतकत्र्तकमासादनम् । गोभिल: । "कृषरो नापिताय सर्ववीजानि चेति । मिहत्ते कर्मणि कषगे बौधादिपावाणि च नापिताय देयानि प्रतिपत्तिस्वासादनप्रसङ्गादतोता। प्रथ माता शचिना वस्त्रेण कुमारमाच्छाद्य पवादम्मेरुदगग्रेषु दर्भेषु प्राच्य पविशति । प्रथाज्यसंस्कारानन्तरम् । प्राची प्रान खौ। अथ यस्तत् करिष्यन् भवति पश्चात् प्रान,खोऽवतिष्ठते । अथ शब्दः किञ्चित् कर्म मारयति तच कर्म यथा पाणिग्रहणे तथा चूडाकर्माणौति वचनात् चूड़ाकर्मणः पुरस्ताञ्चोपरिष्टाचतस्रो महाब्यातयो भवन्तौति भट्टनारायणः । पाणिग्रहणे तु महाव्याहृतिभिः पृथक् समस्ताभिचतुर्थोमिति गोभिलदर्शनात् व्यस्त समस्तमहाव्याहृतिहोम उक्तः। तेन यचडां करोति स व्यस्तसमस्तमहाव्याद्वतिहोमानन्तरं गृहीत. कुमारायाः पश्चात् प्रानुख अहस्तिष्ठति। अथ जपति पायमगात् सुरेणेति मविलारं मनसा ध्यायन् नापितं प्रेसमाणः । अथ अविस्थानानन्तरमेवायमगात् इति मन्वं सवितारं ध्यायन्। पितरसावलोकयन् जपति । उष्णेन वाय उदकेनधौति वायु मनसा ध्यायन् उष्णोदकं संप्रेक्ष्यमाणः । वायुं ध्यायन उष्णोदकपूर्ण कंसपावञ्चावलोकयन् उष्णेन वाय इति मन्त्र जपेत्। गोभिलः। “दक्षिणेन पाणिना अप मादाय दक्षिणां कपुष्णिकाम उन्दयति पाप उन्दन्तु जीवसे For Private And Personal Use Only
SR No.020749
Book TitleSmruti Tattvasya Part 01
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year1895
Total Pages963
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy