SearchBrowseAboutContactDonate
Page Preview
Page 935
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir संस्कारतत्त्वम् । १२१ यथा ऋचा प्रादित्ये परिविश्यमाने पचततण्डमान् जुहुयात् पवखस्ययनकामः ढतीयया चन्द्रमसौति तिलतरहलान् क्षुद्रपशखस्त्ययनकामः इति सूत्राभ्याम्। परिविशति सूर्य स्त्यखादि वृहहाइनखस्त्ययनार्थं चन्द्रे च परिविशति प्रजमेषादि क्षुद्रपशुखस्त्ययनार्थ होमकर्महयमुन तयोः बाई नास्तौति परिशिष्ट प्रकाशः । बाइविवेकाऽप्य वम् । गोभिलः । "पथ ये पतऊह ज्योत्नः पक्ष: प्रथमोद्दिष्टा एव तेषु पितो. पतिष्ठत अपामजनों पूरयित्वाभिमुखचन्द्रमसां यददचन्द्रमसौति स ऋजु शुहुयात्"। हिस्तष्णौम् उत्सृज्य यथार्थ कियदि प्रत जल ज्योत्ना खेतत् कर्मा संवत्सरम् । तीयशुक्लपचाटूक शलपक्षेषु प्रथमोहिष्ट हतीयायां तियो वत्सरपर्यन्तं चन्द्राभिमुख: पिता सकञ्चन्द्रायाञ्जलिम्। भोम्यददचन्द्रमसौति मन्त्रेण दद्यात्। प्रथमोदित एवेति भट्टभाष्ये पाठः। तपते प्रथमोदिते चन्द्रमसि प्रतिपदि हितौयायां वैति व्याख्यातच । ततो वामदेव्यगानमच्छिद्रावधारणं कात्। प्रथानप्राशनम्। यद्यपि गोभिलरो पनप्राशनसंस्कारो नाभिहित: तथापि “अवस्य प्राशनं कार्य' मासि षष्ठोष्टमे वधः। स्त्रीणान्तु पञ्चमे मासि सप्तमे प्रजगौ मुनिः" । पति कचिन्तामणिधृतवचनेन सर्वशाखिकक वे नाकान्तिः । "यवानातं स्वशाखायां परोक्तमविरोधि च । विद्भिस्तदनुठेयमग्निहोवादिकमवत्" इति छन्दोगपरिशिष्टादन्यशाखोकाप्रकारेण छन्दोगेन कर्तव्यः। पूर्वापरति कत्तव्यताकलापस्तु खमयानुसारेण कार्यः। इति भट्टनारायणप्रभृतयः भुजवलभोमे। “षष्ठे मासि निशाकरे शुभकरे रितोतरे वा तिथौ सौम्यादित्वसितेन्दुजीवदिवसे पक्षे च कृष्णेतरे। प्राजेशादिति For Private And Personal Use Only
SR No.020749
Book TitleSmruti Tattvasya Part 01
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year1895
Total Pages963
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy