SearchBrowseAboutContactDonate
Page Preview
Page 926
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६१२ संस्कारतत्त्वम् । अथ यथार्थम् अनन्तरं दक्षिणायुदौयं कर्म कुर्यात् । पुंसवनकर्माधानकर्तुरसबिधानेऽन्येनापि कर्तव्यम्। “अष्टौ संस्कारकर्माणि गर्भाधानमिव स्वयम्। पिता कुर्यात्तदन्यो बा तथ्याभावेऽपि तत्क्रमात् ॥ इति स्मृतेः। भुजवले। "सुफलच्च करे कृत्वा स्थिरे तत्रासने तथा। ग्रह्योदितेन होमञ्च शान्तिश्चैव च कारयेत् ॥ सूत्रेण संग्रथ्य जीवं जातीच्च विद्रुमम् । गुवाकं रजतं हेम दद्यात् स्तनतटान्तरे । ततः प्रभूति नदौतौरं देवखातोदकं त्यजेत्। सध्याटर्न लरोर्मूलं तथा देवरहं त्यजेत् ॥ अथ सौमन्तोनयनम्। यदि पुंसवनं न कृतं तदा तस्मिवेष दिने प्रायश्चित्तात्मकमहाव्याहृति होम कला पुंसवनं कत्वा सौमन्त नयनं कार्यम्। तथा च नारदः । “येषान्तु न कताः पूर्व संस्कारविधयः क्रमात्। कर्तव्या वाढभिस्तेषां पैटकादेव तहनात् ॥ अविद्यमाने पिवाथै स्वांथादुत्व वा पुनः। पवश्व कार्याः संस्कारा भाटभिः पूर्वसंस्कृतैः” । क्रमात् भ्रातृणां संस्काराणाञ्च पौर्वापौर्यक्रमात् भ्राटक्रमस्तु सोदरविषयः । विवाहे तथा दर्शनात । छन्दोगपरिशिष्टम् । "देवतानां विपर्यासे जुहोतिषु कथं भवेत्। सर्व प्रायश्चित्तं कृत्वा क्रमेण जुहुयात् पुन: ॥ संस्कारा पतिपत्थेरन् खकालाच कथञ्चन। हुवेतदेव कुर्वीत ये तूपनयनादधः" । एतदित्यनेन सर्व प्रायश्चित्तमनुकष्ट तश्च प्रागेब विकृतम् । उभयकरणे तन्त्रेणैव मातृकापूजादि। *गणशः क्रियमाणे तु मारभ्यः पूजनं सक्कत्। सक्कदेव भवेत् श्राइमादौ न पृथगादिषु ॥ इति छन्दोगपरिशिष्टात् । गोभिलः। अथ सोमन्तकरणं प्रथमे गर्भ चतुर्थे मासि षष्ठेऽष्टमे वा। अथ पुंसवना. सत्तरं सौमन्तः केशरचनाविशेषः। वाशब्दे क्यान चतुर्थादि. For Private And Personal Use Only
SR No.020749
Book TitleSmruti Tattvasya Part 01
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year1895
Total Pages963
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy