SearchBrowseAboutContactDonate
Page Preview
Page 921
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir संस्कारतत्त्वम् । चतुश्चतुरिति वौसा बोध्या वक्ष्यमाणपरिशिष्टस्वरसात् प्रथमा. हुतियं धा पठितम मन्त्रेणैव भवति प्रन्यासु तिसृष्वम्निपदस्थाने वायुचन्द्रसूर्याः क्रमशः कायाः एतावानेव विशेषः शेषं पूर्ववत् एवं चतसृष्वयाहुतिषु पापोरिति स्वात् कुतः प्रथमस्यैव मन्त्रस्याभ्यासोपदेशात् तस्य चाग्नेः स्थाने वायुचन्द्रसूया इत्येतावता विशेषोतत्वात् समस्य पञ्चमी बहुवदग्राह्य तथैव समस्य बहुवदग्निवायुचन्द्रसूर्य्या इत्यादि पञ्चमौमाहुती जुहुयादिति पवापि वौसा बोध्या जोति कथनादब्रापि पापी लक्ष्मीरित्यादिवदेव द्रष्टय हितोयपञ्चके पतिघ्नौति विशेषः शेषं पूर्ववत् हतीये पाहुतिपञ्चके अपुरोति विशेषः । चतुर्थेऽपसव्येति विशेषः। एतत् स्पष्टयति छन्दोगपरिशिष्टे कात्यायनः । “मन्त्राम्नायेऽग्नय इत्येतत् पञ्चकं लाघवार्थिभिः पठ्यते तत् प्रयोगे स्यान्मन्त्राणामेव विंशतिः। अग्निस्थाने वायुचन्द्रसूयान् बहुवा ध च। समस्य पञ्चमौसूचे चतुश्चतुरिति श्रुतेः। प्रथमे पञ्चमे पापो लक्ष्मौरिति पदं भवेत्। अपि पञ्चसु मन्त्रेषु इति मन्त्रविदो विदुः । हितौये च पतिनो स्यादपुति टतोयके। चतुर्थेऽपसव्येति इति प्राहुतिविंशकम् ॥ गोभिलः । पाहुतेराहुतेस्तु सम्पातमुदपात्रेऽवनयेत्। जलपात्रे क्षिपेदित्यर्थः। तेन एनां सकेशनखामभ्यज्य क्रामयित्वा भावयन्ति तेनान्यमित्रजलेन एनां बध क्षयित्वा सकेशनखामिति सर्वहोमाद्यनाथ क्रामयित्वाऽग्निस्थामाद्देशान्तरं गमयित्वा सावयन्ति नापयन्ति बहुवचनादनियतः कर्ता। ऊर्ल्ड विरावात् सम्भव इत्येके । प्रकतातिरानादूई सम्भवः संयोगो मैथुन कर्तव्यमित्य के प्राचार्या मन्यन्ते। अथ गर्भाधानम्। गोभिलः। “यदा ऋतुमती भवति उपरतशोणिता तदा सम्भवकालः”। ऋतुः प्रजाजननयोग्य For Private And Personal Use Only
SR No.020749
Book TitleSmruti Tattvasya Part 01
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year1895
Total Pages963
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy