SearchBrowseAboutContactDonate
Page Preview
Page 913
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ८८ संस्कारतत्त्वम् । प्रदक्षिणं यथा स्यात्तथा यातीति। मन्त्रलिङ्गाय कन्यला पिलभ्य इति मन्वं पठन् मधमग्नि परिणयति परिसर्वतो. भावेन नयेत् प्रदक्षिणं कारयेदित्यर्थः। यत्तु सरलायां पत्यु. रशक्ती अधोतवेदोऽन्यो वा परिणयतीत्युक्तं तन्मन्सलिङ्गविरो. धाइयवहारापरिग्रहौतत्वाच्च हेयम्। अनाग्निप्रदक्षिणे ला. जादौनां प्रदक्षिणमाह भट्टभाष्यता स्मृतिः । “लाजानाज्यं मुवं कुम्भं प्राजनाश्मानमेव च। प्रदक्षिणानि कुर्यातां दम्पतौनविनाग्मिकम् ॥ परिणीता तथैवावतिष्ठते यथाक्रामति तथा जपति तथावपति तथा जुहोति एवं नि:परि. णौता बधस्तथैवानुपृष्ठगमनेन भर्ना एहौतालिका प्रान खौ पवतिष्ठते। तथैव यथापूर्व तेनैव प्रकारेणाक्रामति अश्मानं दक्षिणप्रपदेन तथा जपति पाणिग्रहे इममश्मानमिति तथावपति वध्वञ्जली सदगृहीतलाजानामञ्जलिं तथा जुहोति उपस्तोर्णाभिघारितम् अविच्छिन्द त्यञ्जलिम् एवमनेन प्रकारेण विकत्वः प्रथमेन सह वित्वम्। उत्तरयोरित्यनेन इयोरेव मन्त्रोपदेशात् । सूर्पण शेषमनावावाप्य प्रागुदीचौमत्युत्क्रामत्ये कमिष इति दक्षिणेन प्रक्रम्य सव्येनानुक्रामन्तौ ताज्जाक्रममाणां पतिर्मा सव्येन दक्षिणमाक्रमेति ब्रुयात्। एवं सप्तपदाक्रमणे पाणिग्राहस्तथैवावतिष्ठते इति । सूर्पस्योत्तराई तवं दत्त्वा तदुपरि लाजशेषं निधाय तदुपरि तनुवद्वयमिति चतुरावतपक्षे। पञ्चावतपक्षे तु सुवहयोपरि लाजशेषदानमिति शेषः। ततश्च । अग्नये स्विष्टिकृते स्वाहेति सूर्पण जुहुयात् एतदनन्तरं सरलोक्त वामदेव्यगानं न युक्वं प्रमाणानुपदेशात्। लाजक्षेपानन्तरं प्रागुदौचौदिशमाभिमुख्येन दक्षिणपादपुरःसरेण गच्छ मावामपुरःसरेणेत्यु का एक मिष इत्यादिसप्तभिमन्यथाक्रमं सप्तम स्थानेषु वधूदक्षिण For Private And Personal Use Only
SR No.020749
Book TitleSmruti Tattvasya Part 01
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year1895
Total Pages963
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy