SearchBrowseAboutContactDonate
Page Preview
Page 902
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir संस्कारतखम् । तथा कल्पनानुपपत्तेः। “पादार्थमुदकं पाद्यं केवलं तोयमेव तत्। तत्तैजसेन पात्रेण शङ्खनापि निवेदयेत्” इति कालि. कापुराणात् “पाद्यं पादाय वारिणि" इत्युक्तेश्च । अतएव भट्टभाष्ये पाद्य पाद्य पाद्यमित्युक्तं विवाहानन्तरमहणमुत्वा गतेष्वित्येक इति वक्ष्यमाणसूत्रेण गोभिलोऽप्यागमनमात्र एव वराहणमुक्तवान्। तत्रैक इत्यनेन बहुवादिसम्मतत्वात् तत्काले वराहणं व्यवङ्गियते तत्प्रकारमाह। या प्रोषधौरित्य. दच्चविष्टरमास्तौयाप्युपविशति या औषधौरित्व नया ऋचा। उदञ्च मुदगग्रं विष्टरमास्तौर्य उपविशति। पादयोरन्यमधप्रास्तौर्य उपरिवादौ तृष्णों कुर्यादिति सरला। भट्टभाष्ये । तत: पादोपवेशने भवदेवमन्त्र लिखनं प्रमाणशून्यम् । ततः पाद्यजलप्रेक्षगमाह स एव। यतो देवौवित्यपः प्रेक्षेत। यतो देवौरिति मन्त्रे गापः पादप्रक्षालनमुदकं प्रेक्षेत । गोभिलः । "सव्यं पादमने निजे" इति सव्यं पाद प्रक्षालयेत् । “दक्षिणं पादमवनेनिजे" पति दक्षिणं प्रक्षालयेत् । तब जनाञ्जलि. निक्षेपं कुर्यात् एवं दक्षिणेऽपि । गोभिलः। पूवमन्यमपर. मन्यमित्य भौ शेषेण पूर्वमन्यमपरमन्य मुभाविति मन्त्रेण पूर्वप्रक्षालनाबशिष्टजलाञ्जलिलतेन उभयपादप्रक्षालनं कुर्यात् । गोभिलः । “अन्नस्य राष्ट्रिरमि" इति इत्यर्थं प्रतिटीयात् कांस्यपात्रेण दध्यक्षतादियुक्तां अलरूपमध्यम पत्रस्य गष्टिरसोति मन्त्रेणाञ्जली रहौत्वा शिरसि दद्यात् तथा च भट्टः भाष्ये शूलपाणितवचनात् । “कांस्येन वाहणीयस्य निनये. दध्यमञ्चलो”। गोभिलः । यशोऽम्रौत्याचमनीयमाचामेत् । यशोऽसौति मन्त्रमुच्चार्याचमनीयं जलमाचामत्। तच्च सक्क. मन्त्रेण ब्राह्मतीर्थेन भक्षयित्वा हिस्तष्णीं भक्षयेत् तत इन्द्रियाण्युपस्पृशेत् । गोभिलः। "यशसो यशोऽसौति मधुपर्क For Private And Personal Use Only
SR No.020749
Book TitleSmruti Tattvasya Part 01
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year1895
Total Pages963
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy