________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
८८६
संस्कारतत्त्वम्। म भवन्ति किनाल्पपुण्यानामिति दीपिकायाञ्च वरणश्रुतेः । एतदनन्तर वरकन्ययोः पुष्पमालाध सवेन साम्म ख्याचरणरूपमुखचन्द्रिकामा हरिवंशे । “प्राशौभिवईयित्वा तु टेवर्षिः कृष्णमब्रवीत्। अमिरुतस्य वौयाख्यो विवाहः क्रियतां विभी। जम्बतमालिकां द्रष्टुं श्रद्धा हि मम जायते” । तामाह हारावलौ "जम्बलमालिका कन्या वरयोमुखचन्द्रिका”। दक्षिणात्यास्तु "पासने शयने दाने भोजने घस्त्रसंग्रहे । विवादे च विवाहे च क्षुतं सप्तसु शोभनम्"। मन्य. सूक्तं “वलिकमणि यात्रायां प्रवेशे नववेश्मनः। महोत्सव मङ्गल्ये तत्र स्त्रीणां शुभध्वनिः" । स्त्रीणां ध्वनि: उलुउलुध्यनि: गोतं वा। मत्स्य पुराणम्। “मङ्गल्यानि च वाद्यानि ब्रह्म घोषञ्च गीतकम्। ऋार्थं कारयेविहानमङ्गलविनाशनम् । . पथाहणम्। तत्र दानात् पूर्वमहणमाह मनुः । “आच्छाद्य चार्चयित्वा च श्रुतशीलवते स्वयम्। पाहय दानं कन्याया ब्राझो धर्मः प्रकीर्तितः । पाच्छाद्य रतवासोभ्यां कन्यां शलवासोभ्यां वरं परिधाप्य तच्च वरणदत्तवस्त्राभ्यामेव निष्पबमिति न पुनर्दोयते। अचयित्वा कन्यामलङ्कारादिना वरच गोभिलोक्तप्रकारादिना। तथा च चतुर्थप्रपाठके दशमका. ण्डिकायां गोभिलः। उत्तरतो गां वध्वाऽवतिष्ठेत् पहणा पुववासमा इति अहंगोयदेशस्योत्तरस्यां दिशि गां स्त्रीगवीम्। पुत्रवासमेति मातारुद्राणामिति मन्त्रलिङ्गात् बध्वा उपस्थानं कुर्यात् । तस्या एव गोरन्यस्या अश्रवणात् प्रणा पुत्रवासमा इति मन्त्रणाहणीयानामुपवेशने मन्चमाह स एव । इदमहमिमां पद्यां विराजमनाद्यायाधितिष्ठामि इति प्रतिष्ठमानो जपेद यौवमईयन्तः स्युः । इदमहमिति प्रतिष्ठमान जईस्तिष्ठन् जपेत्। जामाता यत्र देशे। एवं जामानादिकं पहयन्तः
For Private And Personal Use Only