SearchBrowseAboutContactDonate
Page Preview
Page 897
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir संस्कारतत्वम् । ८८३ त्तिकादिचतुःसप्तरेखाराशौ। परिचमन बहाश्वेदेवरेखास्थो वैधः सप्तशाकमः। वैस्यस्य चतुर्थे अंश श्रवणादौ लिप्तिकाचतुष्टये च पभिजित् सत्स्ये खचरे विजेया रोहिणीविश्वा" । पभिजिति खचरेऽधिकदोषार्थमाह रोहिणोति मैतहर्शनायुतिवेधो निषिद्धः। “चन्द्रातिरिक्ताखचरैयद्यत्र वेधसम्भवः । चिताभूमि तदा नारी भर्वा सह विशेद्ध्वम्” इति माण्डव्यविरोधात्। दौपिकायां "कर्णवेधे विवाहे च व्रते पुंसवने तथा। प्राशने चायचूड़ायां विश्वमक्षं विवर्जयेत् ॥ तद्रूपं दशयोगमनमाह। “तिथ्यङ्गवेदैकदशोनविंशभैकादशाष्टादविंशसंख्याः । टोडुना सूर्य्ययुतोडुना च योगादमूचेद्दशयोगभङ्गः" । राजमार्तण्डः। “दम्पत्यो हिनवाष्टराशिरहिते दारानुकूले रवी चन्द्रे चाककुजाकिंशुक्रवियुते मध्येऽथ वा पापयोः। त्यक्षा च व्यतिपातवैधतिदिनं विष्टिञ्च रितां तिथिं क्रुराहायनचैवघोषरास्ते लग्नाशंके मानुषे। पापात् सप्तमगः शशौ यदि भवेत् पापेन युक्तोऽथ वा। यबेनापि विवर्जयेमुनिमते दोषी घयं कथ्यते। यात्रायां विपदो रहे सुतबधः क्षौरे घ रोगोद्भवो वैधव्यं विवहे व्रते च मरणं शूलञ्च पुंस्कर्मणि" ॥ अयं यामितवेधः । अस्यापवादमाह। “मूलत्रिकोणनिजमन्दिरगोऽथ तदौक्षिती वा। यामित्रवेधविहितानपहाय दोषान् दोषाकरः सुखमनेकविधं विधत्ते” । व्यासः । “रितासु विधवा कन्या दर्शऽपि स्याद्विवाहिता। शनवरदिने चैव यदि रिक्तातिथिर्भवेत्। तस्मिन् विवाहिता कन्या पतिसन्तानवहिनौ ॥ स्वरोदये। "विनाडौवेधनक्षत्रमशिन्या युगोत्तरा-इस्तेन्द्र-मूलवारुण्यः पूर्वभाद्रपदास्तथा याम्यसौम्यौ गुरुयोनिचित्रामित्रजलायम् । धनिष्ठा चोत्तरा भाद्रा मध्यनाड़ो व्यवस्थिता। कृत्तिका रोहिणी सर्पो मघा For Private And Personal Use Only
SR No.020749
Book TitleSmruti Tattvasya Part 01
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year1895
Total Pages963
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy