SearchBrowseAboutContactDonate
Page Preview
Page 893
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir संस्कारतखम् । ८७ शाच महाव्याहृतिम ति"। एवञ्च तिमभिर्महाव्याहृतिभिक्षुत्वा व्यस्तसमस्ताभिः प्रायश्चित्तरूपाश्चतस्र प्राहुतौई वा तिभिर्महाव्यातिभिहत्वा समित्प्रक्षेपेण प्रायश्चित्तं समापयेत्। अथ यज्ञवास्तुकरणम्। गोभिलः। “समिधमाधायानुपर्युक्ष्य यज्ञवास्तु करोति तत एव वर्हिषः कुशमुष्टिमादायाज्ये इविषि वाविरवदध्यादग्राणि मध्यानि मूलानि अक्तं रिहानाव्यन्तु वय इति। अथैनमहिरभ्युच्याग्नावपवर्जयेत् । वः पशूनामित्यादि इत्येतद् यन्त्रवास्तु इत्याचक्षत इति" समिधादानानुपर्युक्षणयोः सिहयोः पुनर्वचनं क्रमार्थम् । यन्नवास्तु इति वक्ष्यमाणस्य कर्मणो नामधेयम्। कथं करोतोबत पाह तत इति। ततस्तस्मादेव वहिष पास्तुतकुशात् कुममुष्टिमादायाज्येऽवदध्यात् मज्जयेत् न चेदाज्यमवशिष्टं हविषि चरावादध्यात् प्रमादिप्रदेशम् प्रतामिति मन्त्रेण खानमैदान्मन्वात्तिः। पथानन्तरमेवामुखन एवं कुशमुष्टिमद्भिः प्रणीतारिभ्युत्याग्नावपवर्जयेत् दाहयेत् यः पशूना. मिति मन्त्रेण तत एव वहिष इत्यारभ्य यदुक्तं तदयन्त्रवास्त्विति हरः कथयन्ति। एतत् प्रयोजनन्तु प्रतिपत्तिकर्मवेऽपि तद्रव्यनाशे एतत् कम्माप्राप्तावपि यत्रो यस्मिन् वसतौति अत्पत्तिप्रतिपाद्यासियर्थं कुशान्तरमुष्टिमादाय तस्कर्तव्य. मिति एवमेव भट्टभाथम्। अथ पूर्णाहुतिः। तत्र पूर्णाहुत्यां मुड़ो नामेति प्रागुतावचनात् मृड़नामानर्माम्नमावा संपूज्य दद्यादुस्थाय पूर्ण वै नोपविश्य कदाचनेति भविष्याग्निपुराणाभ्यामुखाय पूर्णाहुतिं कुर्यात्। अथ वन्दनादिकर्म। तत्र वशिष्ठः। “ऐशान्यामाहरेनमा For Private And Personal Use Only
SR No.020749
Book TitleSmruti Tattvasya Part 01
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year1895
Total Pages963
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy