SearchBrowseAboutContactDonate
Page Preview
Page 890
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ८७६ संस्कारतत्त्वम् । खाहान्सर मास्तौति सरला। भट्टभाष्ये मन्त्र तन्त्रप्रकाश च। “नमोऽन्तेन नमो दद्यात् स्वाहान्ते विठमेव च। पूजा. यामाहुतौ चापि सर्वत्रायं विधिः स्मृतः"। हिठः स्वाहा इत्यागमविदः । गोभिलः। “भाज्याहुतिष्वाज्यमेव संस्कत्योपधात जुहुयात्राज्यभागौ न खिष्टिक्कत्। प्राज्याहुतिष्वनादेशे पुरस्तायोपरिष्टाच महाव्यावृतिहोमः यथा पाणिग्रहणे तथा चड़ाकर्मण्यपयने गोदाने" इति पाज्यमेव यथोलोन विधिमा संस्वात्य उपधातं मवेणोपहत्य जुहुयात् पाज्यमावकहोमेषु प्राज्यभागस्विष्टिकतामतिदेशप्राप्तानां निषेधः एवमाज्यमात्रक होमेषु तिहोमादिषु अनादेशे यत्र पुंसवन शुङ्गा. कर्म सौमन्तोनयनचड़ाकरणादिष पश्चादग्ने उदगग्रेषु दर्भवित्यादिनाऽग्निग्रहणं प्राप्तं विशिष्ट होमो नोपदिष्टः तत्र प्रधानकर्मणोऽशाभिमर्षणादेः पुरस्ताञ्चोपरिष्टाच महाव्याह. तिभिः भूर्भुवः स्वरिति तिमभि:मः कार्यः यथा पाणिग्रहण इति यथा पाणिग्रहणे महाव्यावृतिः पृथक् समस्ताभिश्चतुर्थी. मिति गोभिल सूवेण यथा पाणिग्रहणे चतस्रस्तथा चड़ादिष संस्काररूपेषु पूर्व पश्चाच्चतम्रयतस्रः महाव्याहृत्याहुतयः स्थरिति । चरुहामानन्तरन्तु गोभिलेन महाब्यातिभिराज्येन जहुयादिति सूत्राचोकहोमे पश्चान्महाव्याहृतिहोमः कर्तव्यो न तु पूर्वमिति। गोभिल: । “यावा उपस्तौर्णाभिधारितं जुहु. पेदाज्यभागावेव प्रथमं जुहुयात्। चतुम्हौतमाज्यं गृहीत्वा पञ्चावतन्तु भृगूणामम्नये स्वाहा इत्युत्तरत: सोमायेति दक्षिशत: प्राक्शी जुहुयादिति स वेण म चियदाज्यं प्रथमं गृह्यते तटुपस्तौणं यहविर्य हौत्वा अनन्तरमाज्य दौयते तदभिधारितं यदि तथाविधं होतुमिच्छेत्तदाज्यभागावेव प्रथमं जुहुयात्। मुचा होमस्तु अनेन ग्रहोतं जुह्वा जुहोतौति ग्रयान्तरात् For Private And Personal Use Only
SR No.020749
Book TitleSmruti Tattvasya Part 01
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year1895
Total Pages963
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy