SearchBrowseAboutContactDonate
Page Preview
Page 887
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir संस्कारतत्त्वम् । ८७३ व्यतिरिक्तस्यैव लौकिकशब्देनाभिधारणविधेरौचित्यात् आहि. तत्वस्यानुपस्थितश्च एवमेव गुरुचरणाः। यत्तु अग्निस्तु नामधेयादो होम सर्वत्र लौकिके इति छन्दोगपरिशिष्टवचने नामकरणाद्यर्थमनेलौकिकत्वमुक्त तन्त्र। खेऽम्नावन्यहोमः स्यादिति तस्यैव वचनान्तरेण साग्नेः पितुः स्त्रीयाग्नौ तत्करणनिषेधात् लौकिकाग्न्यन्तरमादाय तत्कर्तव्यताविधायकं न तु तदग्नेः संस्कारान्तरमपि लौकिकत्वप्रतिपादकमिति गोभिलः। "अम्निमुपसमाधाय परिसमूह्य दक्षिणजान्वतो दक्षिणेनाग्निं अदितेऽनुमन्यस्वेति उदकानलिं सिञ्चेत् अनुमते अनुमन्यस्खेति पश्चात् सरस्वत्यनुमन्यखेति उत्तरतः देवसवित: प्रसुवेति प्रदक्षिणमग्निं पर्युक्षेत् सचिर्वा पर्युक्षणान्तान् व्यतिहरबतिपर्युक्षणहोमीयमिति अग्निमुपसमाधाय काष्ठादिना प्रज्वाल्य परिसमूध विक्षिप्तावयवान् एकीकृत्य दक्षिणजान्वतो भूमिगतदक्षिणजानुः दक्षिणेनाग्निम् अग्नेर्दक्षिणे अदितेऽनुमन्यखेति मन्वेगा उदकाञ्जलिं प्राग्गतं सिवेत् अनुमत इत्यादिना । अग्नेः पश्चादुदगन्तं सिवेत् सरस्वत्यनुमन्यस्खेति आदिनाऽग्नेउत्तरतः प्राग्गतं सिञ्चेत्। टेवमवित: प्रसुवय जमित्यादिना प्रदक्षिणोऽग्नियथा स्यात्तथा उदकाञ्जलिना सिञ्चत वेष्टयेत् विति फलभूमाथ तत्र मन्त्रस्त्रिधोचार्यः मुख्याहत्तौ गुणावृत्तेर्युक्तत्वात पर्युक्षणान्तानिति बहुवचनं नित्वपक्षे दण्डवटुटकधारादिष्वादिरप्यन्तो भवतीति प्रतियुवन् अन्तइयं मियोकुर्वन् होमौयं होतव्यं पर्युक्षन् तज्जलेन स्पर्शयन्” इति । वेष्टनप्रकार उक्तः । अथ विरूपाक्षजपः। चतुर्थप्रपाठकीयप्रथमकाण्डिकायां गोभिलः । “वैरूराक्षः पुरस्ताद्धोमानामिति"। विरूपाक्षशब्दो विद्यतेऽत्र इति वैरूपाक्षः ओम्भूर्भुवः स्वरोमित्यादिको For Private And Personal Use Only
SR No.020749
Book TitleSmruti Tattvasya Part 01
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year1895
Total Pages963
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy