SearchBrowseAboutContactDonate
Page Preview
Page 880
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir संस्कारतखम् । साधका:"। मान्त्रिके मन्बसाध्ये प्रवधातादी। न्यूने तत्काले मन्धपाठाभावेऽपि यज्ञकाले मन्त्राः पाव्याः। अस्मिंस्तु मन्त्रार्थज्ञानस्य नास्त्युपयोगः । इत्यमेवेदानी प्रयोगानुष्ठानमाह चरस्थालौयपरिमाणमाह छन्दोगपरिशिष्टम् । “तियंगूईसमिन्माना दृढ़ा नातिन्मुखी। मृण्मय्यौडम्बरी वापिचरुस्थालो प्रशस्यते । मप्रस्तार दौर्धाभ्यां प्रादेशप्रमाणा चरस्थालौ घोडु बरौतानमयो एषा पायसचरावपिन मिषिहा पयानुइतसारच सानपात्रे न दुथति" इति स्मृतिसागरकृतवचनाञ्च । अतएव सारदातिल के। "ततश्च संस्कृते वह्नौ गोचौरेण चरु पचेत् । मन्त्रेण क्षालिते पात्रे नवे तात्रमयादिके। दक्षिणोत्तराभ्यामिति दक्षिण उत्सरत उपरि ययोः पाण्योस्ताभ्यां मुषलं यहोवा इति शेषः । त्रिःफलोकतान् विधा वितुषोकतान् कण्डलप्रच्छटमाभ्यामिति शेषः । पवित्रान्तहितान् पवित्रम् अन्तर्हितं व्यवहित येषां तान्। तेन चरुस्थाल्यामुत्तरा पवित्र निःक्षिप्य तण्डलान् निक्षिपेत्। कुशल तमिवेति कुशलेन पाकनिपुणेन शृतं यथा न दग्ध नातिल नं न मन्दपक्कं तथा स्थालोपाकं यथा स्यात्तथा अपयेत् । अतएक छन्दोगपरिशिष्टम्। “खशाखोतचरः खिन्नो ह्यदग्धोऽकठिनः शुभः । न चातिशिथिल: पाको न च वौतरसो भवेत् । वौतरसो गालितमण्डः। प्रदक्षिणमुदायुवनिति प्रदक्षिणावत्तं यथा स्यात्तथा मेक्षणेन ऊई मौषन्मिययन्। युमिश्रणे इत्यस्य रूपमेतत्। शृतमित्यभिघाति स्फुटितम्। चरमाज्यश्रवणालाव्य उदगग्नेरुत्तरस्याम् उत्तार्य प्रत्यभिधारयेत् पुनई तेन तथा सेचयेत्। वृषोत्सर्गे तु अभिधारणहयात् पूर्व ज्वलदङ्गारेण विद्योतनयमाह छन्दोगपरिशिष्टम्। अधिशृतमवद्योत्य सुशृतञ्चाभिधारयेत्। एतेन सेचयेत् पश्चात् For Private And Personal Use Only
SR No.020749
Book TitleSmruti Tattvasya Part 01
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year1895
Total Pages963
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy