SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७४ तिथितत्त्वम् । अत्र शरत्कालबोधनौयत्वेन शारदापदव्युत्पत्तेस्तत्पदं तालव्यादिसारं ददातौति व्यत्पत्तिस्तु काल्पनिको। __ एवं प्रतिवर्षकर्तव्यत्वादार्दादि नक्षत्रालाभेऽपि पूजा कार्या नक्षत्रयोगस्तु फलातिशयाय तथा च लिङ्गपुराणं "मूलाभावेऽपि सप्तम्यां केवलायां प्रवेशयेत्। तथा तिथ्यन्तरेष्वेव मृक्षेषु तु फलोच्चयः" । देवल: "तिथिनक्षत्रयोर्योग इयोरेवानुपालनम्। योगाभावे तिथि ह्या देव्या: पूजनकर्मणि" । कृष्ण नवम्यामार्दीयोगोविधौ मन्ते च श्रयते तथा च लिङ्गपुराणम्। “कन्यायां कृष्ण पक्षे तु पूजयित्वाद्रभे दिवा। नवम्यां बोधयेद्देवों महाविभविस्तरैः”। चतुर्थचरणे गौतवादिननिस्वनैः इति कालिकापुराणे पाठः। “इषे मास्य. सिते पक्षे नवम्यामाभ्योगतः। श्रौढचे बोधयामि त्वां यावत् पूजां करोम्यहम्। ऐं रावणस्य बधार्थाय रामस्यानुग्रहाय च। अकाले ब्रह्मणा बोधो देव्यास्त्वयि कृतः पुरा" इति मन्त्रलिङ्गच । अकाल इति तु रात्रित्वेन दक्षिणायगास्य ।। तथा च श्रुतिः। “तपस्तपस्यो शिशिगवतुः। मधुश्च माधवश्च वासन्तिकावतुः। शुक्रश्च शुचिश्च ग्रेमातुः। अथैतदुत्तरायणं देवानां दिनं नभाश्च नभस्यश्च वाषिकातुः इषश्च ऊर्जश्च शारदावतुः। सहाश्च सहस्यश्च हैमन्तिकातुः । अथेतद्दक्षिणायणं देवानां रात्रिः" इति एवञ्च “रानावेव महामाया ब्रह्मगा बोधिता पुरा । तथैव च नराः कुर्य: प्रतिसंवत्सरं नृप” इति अम्याप्येतहिषयम् । अतएव लिङ्गपुराणे दिवेत्यक्तम् । एवञ्च कालिकापुराणेऽपि बोधने रात्रावितिपदं देवता रात्रिपरम्। ततश्च पूर्वाह्न नवम्यामा नक्षवयुक्तायां बोधनं पूर्वाह्न तरकाले पार्टालाभे नवम्यामाद्रभे दिवेत्यत्र दिवापदात्तत्रापि बोधनम् अन्यथा दिवापदं व्यर्थ स्यादिति। ज्येतिषार्णवे व्यक्तमुक्त वराहेण “कन्यादिमौनपर्यन्तं यत्र संप्राप्यते शिवः । तत्र बोधः प्रकर्तव्यो देव्याराज्ञा शुभप्रदः”। शिव आर्द्रा एवञ्चोभयदिने पूर्वाह्न नवमीलाभे परना लाभे परत्र बोधनं न युग्मात् पूर्वत्र युग्मवाधक पूर्वाह्नस्य बाधकनक्षत्रानुरोधा दिवानक्षत्रालामे तु पूर्वाह एव For Private And Personal Use Only
SR No.020749
Book TitleSmruti Tattvasya Part 01
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year1895
Total Pages963
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy