SearchBrowseAboutContactDonate
Page Preview
Page 873
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir संस्कारतत्त्वम् । ८५५ माह छन्दोगपरिशिष्टे कात्यायनः। “दक्षिणे प्राग्गतायास्तु प्रमाणं द्वादशाङ्गुलम्। तमललम्नायोदौचौ तस्या एवं नवो. तरम्। उदम्गतायाः संलग्नाः शेषाः प्रादेशमात्रिकाः। सप्त सप्ताङ्गुलांस्यका कुशेनैव समुलिखेत् । नरोत्तर नवाधिक हादशाङ्गुलमेकविंशत्यङ्गुलमित्यर्थः। शेषा उतारेखयोरवशिटास्तिस्रः कुशेनेति सर्वत्राभिसम्बध्यते। एवकारेण शाखा. न्तरोतस्फाव्यावृत्तिः । रेखाणां देवताव चाह स्मृतिः । "प्राम्गता पार्थिवी ज्ञेया धाग्नेयौ चाप्युदग्गता। प्राजापत्या तथा चन्द्रौ सौमौ च प्राक्कताः स्मृताः। पार्थिवौ पीतवर्णा स्यादाग्नेयो लोहिता भवेत्। प्राजापत्या भवेत् कृष्णा नौला चैन्द्री प्रकीर्तिता। खेतवर्णेन सौमौ स्यात् रेखाणां वर्णलचणम्"। अग्निस्थापनपर्यन्त सव्यहस्तप्रादेशस्य विधानमाह रह्यासंग्रहः। “सव्यं भूमौ प्रतिष्ठाप्य प्रोल्लिखेद्दक्षिणेन तु। तावनोत्थापयेत् पाणिं यावदग्नि निधापयेत्"। मानकर्ता रमाह छन्दोगपरिशिष्टे कात्यायनः। “मानक्रियायामुन्नायामनुक्ते मानकर्त्तरि। मानकद यजमानः स्याहिदुषामेष निश्चयः”। अङ्गुष्ठाङ्गलिमानमाह स एव। “अङ्गुष्ठाङ्गुलिमानन्तु यत्र यत्रोपदिश्यते। तत्र तत्र वृहत् पर्वग्रन्थिनिर्मिनुयात् सदा। यजमानासन्निधौ होमे तु साधारणालिमानं यथा कपिलपञ्चरात्रम्। “अष्टभिस्तैर्भवेत् ज्येष्ठ मध्यमं सप्तभियंवैः। कन्यसं षड़भिरुद्दिष्टमङ्गल मुनिसत्तमः" । तैः प्रक्रम्यमानयवैः। कन्यसं कनिष्ठम्। मानन्तु पाईन । . "षड्यवाः पाखसम्मिताः” इति कात्यायनवचनात्। अग्निस्थापनमन्त्रमाह गोभिलः। ओम् भूर्भुव: स्वरित्यभिमुखमग्निं प्रणयन्तौति। पग्निमभिमुखं होवभिमुखम्। प्रणयन्ति रेखोपरि स्थापयन्ति। प्राञ्चं नीत्वातत्यंस्थापयन्तीति For Private And Personal Use Only
SR No.020749
Book TitleSmruti Tattvasya Part 01
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year1895
Total Pages963
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy