SearchBrowseAboutContactDonate
Page Preview
Page 854
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ८४० मलमासतत्त्वम् । महामुने । तन्तमच्युतमुद्दिश्य विप्रेभ्यः प्रतिपादयेत् ॥ विष्णुधर्मोत्तरटतोयकाण्डे तु विष्णु सम्प्रदान कमेव दानम्। “विष्णोः शङ्खप्रदानेन वारुणं लोकमानयात्" ॥ इत्यादिना “क्षौरपल्लवसंयुतान् कलसान् सुविभूषितान्। दत्त्वा वै देवदेवाय वाजिमेधफलं भवेत्” ॥ इत्यन्तेन तत्तत्फलं तत्तहानमभिधायोक्तम्। “अकामः सात्त्विको लोको यत्किञ्चिहिनिवे. दयेत् । तेनेव स्थानमाप्नोति यत्र गत्वा न शोचते ॥ धर्मवाणिजिका मूढाः फलकामा नराधमाः । अर्चयन्ति नगन्नाथं ते कामानाप्नवन्त्यथ । अन्तवन्तु फलं तेषां तद्भवत्यल्पमेधसाम् ॥ पझ्या प्रतीच्छते देवः सकामेन निवेदितम्। मूर्छा प्रतीच्छते दत्तमकामेन हिजोत्तमैः” ॥ इति वामनपुगणवचने साद. कालि कमित्य ने न मलमासादावपि विष्णुप्रौत्यर्थं देयम्। अथ महादानलक्षणम् । मस्यपुराणे। "प्रथातः संप्रवक्ष्यामि महादानस्य लक्षणम्"। इत्यभिधाय । “पाद्यन्तु सर्वदानानां तुलापुरुषसंज्ञितम्। हिरण्यगर्भदानञ्च ब्रह्माण्डं तदनन्तरम् । कल्पपादपदानञ्च गोसहमञ्च पञ्चमम् । हिरण्यकामधेनुश्च हिरण्याश्व स्तथैव च। पञ्चलाङ्गल कश्चैव धरादानं तथैव च। हिरण्याश्वरथस्तहत् हेम हस्तिरथस्तथा। हादशं विष्णु चक्रञ्च ततः कल्पलतात्मकम्। सप्तसागरदानञ्च रत्नधेनुस्तथैव च। महाभूतघटस्तहत् षोड़शः परिकीर्तितः” । अत्र सामान्य लक्षणं सूत्रजपाङ्गकदानं महादानम् । विनायकादिपञ्चाशद्दे वताहीमाङ्गक वा। तथा च मत्स्यपुराणम् । विनायकादिग्रहलोकपालवस्खष्टकादित्यमरहणानाम्। ब्रह्मायुतेशानवनस्पतीनां स्वमन्चतो होमचतुष्टयं स्यात्। जप्यानि सूतानि तथैव चैषामनुक्रमेणापि यथा स्वरूपम्" इत्यादिना सूत जपहोमानयोश्च विधिः प्रत्येकं षोड़शतुलापुरुषप्रधाना For Private And Personal Use Only
SR No.020749
Book TitleSmruti Tattvasya Part 01
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year1895
Total Pages963
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy