SearchBrowseAboutContactDonate
Page Preview
Page 849
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मलमासतत्त्वम् । ८३५ सकालपर्यन्तं सज्योतिः सौरनचनान्यतरज्योतिषा सह वर्तन्ते दिनमात्र रात्रिमानवेत्यर्थः। पथ रोगै दानादि। शातातपौयकर्मविपाके। "महापातकज चिई सप्तजन्मसु जायते। उपपापोद्भवं पञ्च बौखि पापसमुद्भवम्। दुष्कर्मजा नृणां रोगा यान्ति चैव क्रमाछमम्। जपैः सुरानोमैनस्तेषां शमो भवेत्। पूर्व जन्मकृतं पापं नरकस्य परिक्षये। वाधते व्याधिरूपेण तय कच्छादिभिः शमः । कुष्ठश्च राजयक्ष्मा च प्रमेही ग्रहणी तथा। मूबकच्छाश्मरीकाशा प्रतिसारभगन्दरौ। दुष्टवणं गण्डमाला पक्षाघातोऽक्षिनाशनम् । इत्येवमादयो रोगा महापापोद्भवाः स्मृताः। जलोदरयवत् प्लौह शूलरोगव्रणानि च। खासाजीर्णज्वरछर्दिभ्रममोहगलग्रहाः। रतावंदविसर्पाद्या उपपातोद्भवा गदाः। दण्डावतानकश्चित्रवपुःकम्पविचिकाः । वल्मीकपुण्डरीकाद्या रोगाः पापसमुद्भवाः । तथा “अर्श बाद्या तृणां रोगा प्रतिपापावन्ति हि। अन्ये च बहुधा रोगा जायन्ते रोगसङ्कराः। उच्यन्त हि निदानानि प्रायः चित्तानि च क्रमात्। महापापेषु सर्व स्यात् तदईन्तपपातके । दद्यात् पापेषु षष्ठयांशं कल्पंग व्याधिबलावलम्। लक्षमुच्चावचं पुष्प प्रदद्याद्देवताचने। दद्यात् दिजसहस्राय मिष्टान हिजभोजने । गोदाने च सवमा गौ: सुशीला च पर्याखनौ”। गोदानमधिकत्यादि पुराणम्। “प्ररोगश्चैव जायेत तेजखो च भवेबरः”। मनुः। “औषधान्यगदो विद्यादेवी च विविधा स्थितिः । तपसैव प्रसिधान्ति तपस्त षान्तु साधनम्"। अगदी नैरुज्यम्। शातातपः। यथा निदानं दोषोत्यः कर्मजो हेतुभिविना। महारम्भोऽल्पके हेतावन्तिमो दोषकर्मजः” । साराबल्याम्। “पथ्याशिनां मौलवतां नराणां सद्वृत्तिभाजां For Private And Personal Use Only
SR No.020749
Book TitleSmruti Tattvasya Part 01
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year1895
Total Pages963
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy