________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
२८
मसमासतखम् । ज्योतिस्तत्त्वे जयम्। रत्नावल्याम्। “नौचस्थः सिंहगो वा यदा भवति गुरुः सूर्यरश्मौ च लौनः। संयुक्तो वा यदि स्यात् दशशतवृणिना क्षौणरूपोऽथ बालः। यात्रा गेहं विवाहो व्रतममररहं यजचड़ादि सर्व वापौ चोद्यानकूपं न भवति शुभदं यद यदिष्टच लोके । श्रीपतिरत्नमालायां कचिन्तामणौ च वात्माः । “शाखाधिपे वलिनि केन्द्रगतेऽथवास्मिन् वारस्य चोपनयनं कथितं हिजामाम्। नौचस्थितेऽरिग्रह गेऽथ पराजिते वा जौवे भगो व्रतविधिः स्मृतिकमहीनः । पस्य शाखाधिपस्य तेन सामगानां कुजवारेऽप्युपनयनं सामवेधाधिपो भौम इत्युक्तात्वात्। कामरूपौय निबन्धे स्मृति. सागरे देवौपुगणम्। “मकरस्थो यदा जीवस्तदा विंशहिनं त्यजेत। त्यक्त्वा तु षष्टिदिवसं कुर्यात् कर्माणि मानवः । रायमुकुटज्योति:कालकौमुद्याम्। यत्तु "मकरस्थं गुरु यत्नात् सिंहवत् परिवर्जयेत्। देवारामतड़ागेषु पुरोद्यानगृहेषु च । इत्यादि देवलवचनं तदपि सिंहवत् परिवर्जयेदित्यनेन यथा सिंहस्थस्य गुरोस्त्यज्यता तथा मकरस्थस्यापोति गम्यते। सिंहस्थगुरोर्मघायुक्तमाथ्यां सत्यामेव त्याज्यता अतो मकरस्थस्थापि गुरोस्तस्यामेव त्याज्यता इत्यवगम्यते। अतएव देवीपुराणम्। “यथा जीवस्थित सिंह तथैव मकरस्थिते । इत्यत्र यथा सथोपादान तदपि देशविशेष एव दूषणम् । तथा हि "गण्डक्या उत्तरे तोरे गिरिराजस्य दक्षिणे । सिंहवं मकरस्थञ्च गुरु यत्नेन वर्जयेत् । अतएवान्यदेशाभिप्रायेण । भौमपराक्रमे। "वापोकूपतड़ागादि निषि सिंहगे गुरौ। मकरस्थे तु तत्कायं न दोषः काललोपजः। कार्य मकरगे जौवे विवाद्यखितं बुधैः । न तु सिंहगते जौवे कु विप्रः कञ्चन"। अत्र पूर्वोत्तानरसिंहपुराणवचने मकरस्थमावे
For Private And Personal Use Only