SearchBrowseAboutContactDonate
Page Preview
Page 834
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ur ८२० मसमासतत्त्वम् । त्वेन परसध्याव्यावर्तकम्। अन्यथा संक्रान्तिवद्वाविनिमितबेन परसध्यायां गर्जितेऽपि व्रतवैगुण्य स्यात एतेन पूर्वदिने सायंसन्ध्यागर्जनेऽपि परदिने व्रतनिषेध इति मैथिलमतं चिन्त्यमिति। सप्तम्यर्थानुपपत्तेः। गौतायां "मयैवैते पूर्व निहता निमित्तमात्रं भव सव्यसाचिन्” इतिवत् खरूपाख्यान. परं वा पूर्वपदं कामरूपोयनिबन्धेऽप्येवम्। योगीश्वरः । "चतुर्मासे निवृत्ते तु चक्रपासी समुखिते। प्रकासष्टिं जानीयात् यावब सुप्यते हरिः ॥ पत्र यावद्विष्णुमहोसव इति जीमूतवाहनः पठति महोत्सवः फाल्गुनी पूर्णिमा इति व्याख्याति च। त्यचिन्तामणिभोजराजव्यवहारसमुच्चयश्रीधरसमुच्चयेषु । “पौषादिचतुरी मासान् या दृष्टिरकालजा। व्रतयज्ञादिकं तत्र वर्जयेत् सप्तवासरान् ॥ मार्गामासात् प्रतिमुनयो व्यासवामौकिगर्गासवं यावत् प्रवर्षणविधौ नेति कालं वदन्ति। नाडीजङ्घः सुरगुरुमुनिर्वक्ति वृष्टरकाली मासावतो न शुभफलदो पौषमाधौ न शेषाः मार्गादित्यवधौ पञ्चमौ नाभिविधौ व्यासवास्मोकिगर्गा इत्यत्र व्यासवामौकिशिथा इति जीमूतवाहनः पठति। एतानि राजमार्तण्डक्ल्यचिन्तामणौ च । एवं पचनये व्यवस्थिते येन सर्वपरिग्रहः स्यात् तस्यैव ग्रहणमिति न्यायेनाद्यः पक्षः श्रेयान् तदुत्तरन्तु पक्षहयमापदत्यन्तापहिषयमेवमन्यत्रापि। अतएव राजमार्तण्ड । “उक्तानि प्रतिषिद्धानि पुनःसम्भावितानि च। सापेक्षनिरपेक्षाणि श्रुतिवाक्यानि कोविदः. इति शेषचरणे मौमांस्यानोह कोविदैरिति अत्यचिन्तामणौ पाठः। यहा "स्पष्टस्य तु विधेर्नान्यैरुपसंहार इथते”। पति न्यायेन दोषातिशयार्थ एव सामान्यनिषेधे विशेषनिषेधः तत्रापि विशेष उत्तो वृहस्पतिना "वृष्टिः करोति दोषं ताक For Private And Personal Use Only
SR No.020749
Book TitleSmruti Tattvasya Part 01
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year1895
Total Pages963
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy