SearchBrowseAboutContactDonate
Page Preview
Page 831
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मलमासतत्त्वम् । ८१७ विधानाच्च। ततस देवलादिवचनविरोधात् प्रेतकार्यमिति म प्रेताचपरं किन्तु पतितप्रेतसम्प्रदानकदासीघटोदकदानपरम्। अथ समयाशुद्धिः । ज्योतिःपराशरः । “अन्याधेयं प्रतिष्ठाञ्च यजदानव्रतानि च। देवव्रतवृषोत्सर्गचड़ाकरणमेखला: ॥ माङ्गल्यमभिषेकञ्च मलमासे विवर्जयेत्। बाले वा यदि वा वृद्ध शक्रे चास्तमुपागते॥ मलमास इवैतानि वर्जयेवदर्शनम्। पक्षं वृहस्तु पूर्वेण दशाहं पश्चिमेन तु ॥ प्रत्यग्बालो दशाहन्तु पूर्वेण च दिनत्रयम् ॥ पूर्वेणेति प्रातः प्रातः पूर्वदिशि दृष्ट्वा रविकिरणाच्छन्नतया न दृश्यते चेदग्रहसदा प्रागस्तमितः तत्रास्तमितात् प्राक् पक्षं वृद्धः। पश्चिमेनेति। एवं सायं सायम् अपरदिशि दृष्ट्वा रविकिरणाच्छन्नतया न दृश्यते चेदग्रहस्तदा प्रत्यगस्तमितस्तत्रास्तमितात् प्राक् दया वृक्षः। “हाविंशदिवसाधास्ते जीवस्य भार्गवस्य च। हासप्ततिर्महास्ते तु पादास्ते बादशक्रमात् ॥ इति ज्योतिर्विदुक्ताकालानन्तरमपरदिशि दृश्यते चेत्तदा दशाह प्रत्यग्वाल: पूर्वदिशि चेत्तदा दिनवयं प्राग्वाल इति भयन्त. रेणाह। “पक्षं वृद्धो महास्ते तु बालश्चात्र दशाहिकः । पादास्ते तु दशाहानि हो बालो दिनत्रयम्" ॥ अन मलमासादिकौतनं पुण्येतरकालोपलक्षणम् । बहनामेकधर्मागामिकस्यापि यदुच्यते। सर्वेषामेव तत् 'कुर्यादेकरूपा हि ते स्मृताः ॥ इति वौधायनवचनात्। अतएव प्रतिप्रसवे कालदोषो न विद्यते इति सामान्यत उक्तम् । तथा च गोभिलपारस्कराभ्यां कर्मणः कालपरिभाषायाम् उदगयने पूर्वपक्षे पुण्येऽहनि प्रागावर्तनादः कालं विद्यादिति उदगयने आपूर्यमाणपक्षे पुण्याहे इति सूत्राभ्याम् महो वासरस्य पुण्यत्वमुक्ताम्। For Private And Personal Use Only
SR No.020749
Book TitleSmruti Tattvasya Part 01
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year1895
Total Pages963
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy