SearchBrowseAboutContactDonate
Page Preview
Page 827
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मलमासतत्त्वम् । ८१३ धर्मोत्तरवचने या प्रति वीडियवपाकयोनिमित्तत्वं प्रतीयते । तथापि “नवोदके नवावे च गृहप्रच्छादने तथा। पितरः स्पृहयन्त्यबमष्ट कामु मधासु च ॥ तस्माद्यात् सदोदयुल्लो विहत्सु ब्राह्मणेषु च ॥ इति शातातपवचने पूर्वेकबहुषु वचनेषु च नवान्नस्य श्रुतनवान्न सत्वेनैवोभयसाधारणं निमित्तत्वं लाघवात् । अभिलापवाक्ये नवाबागमननिमित्तमिति नियोज्यं न तु यवाबागमादि अन्नञ्च शूकधान्यतण्डलविकार विशेष इति प्रायश्चित्तविवेकः। शूकधान्यविवेके लमरः । "माषादयः शमौधान्ये शूकधान्ये यवादयः ॥ इति शमो सिम्बा बौहिपाके यवपाके चेत्यभयोपादानं श्रादहयार्थम् । मन्येवं ब्रोहियवपाक कालवनवान्ने चेत्यस्य। “वृश्चिके शुक्लपक्षे च नवाब शस्यते बुधैः” इति वचनादय मध्यपरः काल प्रति चेत्र नवोदके नवान्ने चेत्यादौ सदेति श्रवणानित्यत्वे न बौहियवपाकयोरपि विष्णुवचनेन नित्यत्वाभिधानात् तयोरेकवाक्यतया। यथा “अमावास्यातिम्रोऽन्वष्टकामाघौगोष्ठपाव कष्ण त्रयोदशौ "ब्रोहियवपाको चेति। एतांस्तु बाद कालान् वै नित्यानाह प्रजापतिः। श्राइमेतेष्वकुर्वाणो नरक प्रतिपद्यते" ॥ वृश्चिके शुक्लपक्षे च इति तु धनुरादिपर्य दस्तेतरगौण कालमध्ये वृधिकस्य प्राशस्त्यमात्रार्थम् । न तु श्राहान्सरार्थमिति “शरहसन्तयोः केचिन्नवयनं प्रचक्षते। धान्यपाकवशादन्ये श्यामाको वनिनः स्मृतः” ॥ इत्यनेन शरह. सन्तविहितनवशस्येष्टेः। “श्यामाकैौहिभिश्चैव यवैरन्योन्यकालतः। प्राग्यष्टुं युज्यतेऽवश्य नववाग्रयणात्य यः” ॥ इति कालान्तरदर्शनात्। श्राद्धेऽपि तथेति। एवमेव श्रावचिन्ता. मणिकत्यतत्त्वार्णवौ। प्राग्रयणं नवशस्येष्टिः। नवोदके वर्षोपक्रके पार्दास्थरवाविति यावत्। “प्राहटकाले समायाते For Private And Personal Use Only
SR No.020749
Book TitleSmruti Tattvasya Part 01
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year1895
Total Pages963
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy