SearchBrowseAboutContactDonate
Page Preview
Page 825
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मलमासतत्त्वम् । ८११ इन्दुमंगशिराः करी रस्ता अन्यो रेवती मैत्रोऽनुराधा ध्रुवगण उत्तरानयरोहिण्यः कर्माङ्गवाहस्य तु प्रधानानुरोधेन कर्त्तव्यतया तन न निषेधः। प्रतएव पुंसवनादिषु नन्दादिविधानं अथ नवाबम्। “सूर्ये चैव विशाखगे स्मरतिथौ पाप विजन्मान्विते। नन्दा मन्दमहोजकाव्यदिवसे पौषे मधौ कार्तिके। भेषूग्राहिशिवेषु विष्णु शयने कृष्णे शशिन्यष्टमे। बाई भोजनकं नवाबविहितं पुत्रार्थनाशप्रदम् ॥ सूर्ये चैव विशाखगे मार्गशीर्षस्य विंशतिदण्डाधिकप्रथमदिनत्रयावस्थिते सूर्या सरतिथौ वयोदश्याम्। पाप पञ्चमतारापये। उग्रः पूर्वावयमघाभरण्यः। अहिरलेषा। शिव पार्दा । भोजराजः । "ब्रह्मविष्णु सहस्पती-शशधरो मार्तण्ड पोष्णादितौ मैत्रे चित्रविशाखवायुधनभे मूलाखिवह्नौ तथा। शके वारुण ऋक्षके शुभदिने बाई नवं शस्यते नन्दाभागेवभूमिजेषु न भवेत् थाई नवाबोडवम्" ॥ ब्रह्मादय रोहिणीश्रवणपुथमृगशिरोहस्तारेवतोपुनर्वस्वनुराधाचित्राविशाखाखाती-धनिष्ठा-मूलाखिनौकत्तिकाज्य ष्ठाशतभिषाः । पत्र मूलाकविकाज्येष्ठाविधानात् वक्ष्यमाणाग्नेयादिनिषेधस्तु नवोदकशाहपरः। उत्तरादिवितयमपि इह ग्राह्य ध्रुवत्वेन प्रागुतदीपिकाकारवचनेन श्राइविधानात् वक्ष्यमाणदेवलवचनाच। “अश्लेषा वत्तिका ज्येष्ठा मूलाजपदकेषु च । भृगुभौमदिने रिततिथी नाद्यानबौदनम् ॥ अजपदं पूर्वभाद्रपदा एतवचनन्तु श्राद्धानधिकारिभक्षकमावपरम्। अन्यथा “प्रदक्षिणमनुव्रज्य भुञ्जौत पिसेवितम्। ब्रह्मचारी भवेत्तान्तु रजनी ब्राह्मणैः सह" इति याज्ञवल्कयोक्तस्य श्राइदिनमात्रकर्तव्योदीच्याङ्गस्य श्राहा. वशिष्टपतिपत्तिरूपभक्षणस्य नियमितस्य ज्येष्ठामूलयोः सर्वदा For Private And Personal Use Only
SR No.020749
Book TitleSmruti Tattvasya Part 01
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year1895
Total Pages963
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy