________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
मलमासतत्त्वम् ।
८११ इन्दुमंगशिराः करी रस्ता अन्यो रेवती मैत्रोऽनुराधा ध्रुवगण उत्तरानयरोहिण्यः कर्माङ्गवाहस्य तु प्रधानानुरोधेन कर्त्तव्यतया तन न निषेधः। प्रतएव पुंसवनादिषु नन्दादिविधानं
अथ नवाबम्। “सूर्ये चैव विशाखगे स्मरतिथौ पाप विजन्मान्विते। नन्दा मन्दमहोजकाव्यदिवसे पौषे मधौ कार्तिके। भेषूग्राहिशिवेषु विष्णु शयने कृष्णे शशिन्यष्टमे। बाई भोजनकं नवाबविहितं पुत्रार्थनाशप्रदम् ॥ सूर्ये चैव विशाखगे मार्गशीर्षस्य विंशतिदण्डाधिकप्रथमदिनत्रयावस्थिते सूर्या सरतिथौ वयोदश्याम्। पाप पञ्चमतारापये। उग्रः पूर्वावयमघाभरण्यः। अहिरलेषा। शिव पार्दा । भोजराजः । "ब्रह्मविष्णु सहस्पती-शशधरो मार्तण्ड पोष्णादितौ मैत्रे चित्रविशाखवायुधनभे मूलाखिवह्नौ तथा। शके वारुण ऋक्षके शुभदिने बाई नवं शस्यते नन्दाभागेवभूमिजेषु न भवेत् थाई नवाबोडवम्" ॥ ब्रह्मादय रोहिणीश्रवणपुथमृगशिरोहस्तारेवतोपुनर्वस्वनुराधाचित्राविशाखाखाती-धनिष्ठा-मूलाखिनौकत्तिकाज्य ष्ठाशतभिषाः । पत्र मूलाकविकाज्येष्ठाविधानात् वक्ष्यमाणाग्नेयादिनिषेधस्तु नवोदकशाहपरः। उत्तरादिवितयमपि इह ग्राह्य ध्रुवत्वेन प्रागुतदीपिकाकारवचनेन श्राइविधानात् वक्ष्यमाणदेवलवचनाच। “अश्लेषा वत्तिका ज्येष्ठा मूलाजपदकेषु च । भृगुभौमदिने रिततिथी नाद्यानबौदनम् ॥ अजपदं पूर्वभाद्रपदा एतवचनन्तु श्राद्धानधिकारिभक्षकमावपरम्। अन्यथा “प्रदक्षिणमनुव्रज्य भुञ्जौत पिसेवितम्। ब्रह्मचारी भवेत्तान्तु रजनी ब्राह्मणैः सह" इति याज्ञवल्कयोक्तस्य श्राइदिनमात्रकर्तव्योदीच्याङ्गस्य श्राहा. वशिष्टपतिपत्तिरूपभक्षणस्य नियमितस्य ज्येष्ठामूलयोः सर्वदा
For Private And Personal Use Only