SearchBrowseAboutContactDonate
Page Preview
Page 817
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मसमासतवम् । ८०३ कोहिष्टाचरणमिति वाच्यम्। “यो कदिवसे स्यातामेको. द्दिष्टन्तु पावणम्। एकोद्दिष्ट निवृत्त्यैव पार्वणं विनिवर्तयेत्" पति। नध्यवर्धमानतवचनन प्रागेकोहिष्टविधानात्। नत्वेवं हधिबारे कते तहिने तदनन्तरमेकोद्दिष्ट पार्वणं वा भवेदिति व आभ्युदयिक नान्दौमुखविशेषणविशिष्टस्य पितुर्देवतात्वम् अन्यत्र केवलस्येति देवताभेदात् पार्वणानन्सरन्तु मार्कण्डेयपुराणेन नित्यवाई विकल्पविधानान नित्यबाहात् पार्वणसिद्धिः। यथा मार्कण्डेयपुराणम्। “नित्यक्रियां पितृणान्तु केचिदिच्छन्ति सत्तमाः। न पितृणां तथैवान्ये शेषं पूर्व. वदाचरेत् ॥ अथ पर्युदासविचारः। ननु भौजङ्गोतिथिमासाद्य इत्यत्रोपजीव्य वाभिया "रात्रौ श्राई न कुर्वीत राक्षसौ कौर्तिता हि सा। सन्ध्ययोरुभयोश्चैव सूर्ये चैवाचिरोदिते । प्रतिवत् पिण्डदानं विवर्जयेदिति पर्युदास इति चेन्न एतस्वातिदेशसभ्यत्वेन पयंदासासम्भवात्तथा हि पिण्डदानं विव येदित्यस्य पिण्डे तरं दद्यादित्यर्थत्वेऽनुवादकतापत्तिस्तदित. रस्थ प्रतिवहिकतिरिति न्यायलभ्यत्वात् किन्तु तदितरदाने. ऽपि कथं वा स न दीयते न च प्रापकविध्यभावादप्राप्तिर्विध्य. मावपि प्रतिवदिति न्यायात् प्राप्तः। एवं मघातिरिक्त पिण्डं दद्यादिति पयंदामेऽपि। न चैवं राबादौतगमास्वायां भाई कुयादित्या रावादावपि न कथं वामप्रसक्तिरिति वाच्यं न्यायविध्योरभावात् । पतएव राजमार्तण्डे निषेधातिक्रमादनिष्टफलमुलम् । यथा “संक्रान्त्यामुपवासेन पारणेन युधिष्ठिर। मघायां पिण्डदानेन ज्येष्ठपुत्री विनश्यति । सन्ध्याकालमाह वराहः। अहास्तमयात् सध्या व्यक्तीभूता तारका यावत् । तेजः परिहानेरुषाभानोरोदयं यावत् । For Private And Personal Use Only
SR No.020749
Book TitleSmruti Tattvasya Part 01
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year1895
Total Pages963
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy