SearchBrowseAboutContactDonate
Page Preview
Page 796
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७८‍ मलमास तत्त्वम् | वस्तुतस्तु एकस्य मलमासत्वमपरस्य भानुलङ्घितत्वं पूर्वोपदर्शतकाठकग्टह्य भौमपराक्रमवचनैरुवेयमिति । तदयं संक्षेपः । शुक्लप्रतिपदादिरमावास्यान्तो रविलङ्घितो मासो मलमासः स च माधवादौ चोसर्गिकः कदाचित् कार्त्तिकादावपि प्रयच्चानिष्टकृत् माधवादि कार्त्तिकादि षट्कयोरपि तल्लचणयोगे माधवादेरेव तुलादि षट्क एवोभयमासे तलक्ष पयांगे पूर्व एव माधवादि षटक एव भाखिनवेयाखयोस्तलक्षपयोग पर एव मलमासः तनिस्तु भानुलङ्घितः | मलमासे श्राषाढ़ादेद्दित्वं भानुलङ्घिते तु नैतदिति विस्तरः । यत्तु “ यस्मिन्मा से न संक्रान्ति: संक्रान्तियमेव वा । मलमासः स विज्ञ यो मासे त्रिंशत्तमे भवेत्” । इति काठकग्गृह्ये हिसंक्रान्तमासस्य चयापरययस्य मलमासत्वाभिधानं तदेकमात्र संक्रान्तिरहितत्वगुणयोगाहौणम् । मलमासवह्निवाहादानत्वार्थम् । तथा च वार्हस्पत्यच्यो विर्धन्य । " पकत्र वर्षे अधिमासयुग्म यत्कार्त्तिकादिचितये चमाख्यम् । तद्दर्जनौयं वितयं प्रयत्नादिवाहयज्ञोत्सवमङ्गलेषु । यस्मिन् मासे न संक्रान्ति: संक्रान्तिद्दयमेव वा । संसर्पस्पतीमा सावधिमासख निन्दितः । अत्र ससर्पोऽसंक्रान्तत्वेनाधिमासवत् सर्वकर्मानहंतायां तदपवादेन मङ्गल्येतरकर्माईः सन् सम्यक् सर्पतौति माधवाचार्थः । अंहसः पापस्य पतिरिति तत्तथेति संसपांस्तो भानुचह्नित चयमासयोर्नाची कठशाखाश्वलायनब्राह्मणम् “अईमासा वै अधस्तात् सन्तोऽकामयन्त मासाः स्याम इति ते द्वादशाहं क्रतुमुपायन् त्रयोदशं ब्राह्मणं कृत्वा तस्मिन् मोदतिष्ठन् तस्मात् सोऽनायतन इतरानुपजीवतीति तस्मात् दादशाहस्य त्रयोदशेन ब्राह्मर्णेन भवितव्यमिति” । पस्यार्थो जयस्वामिना व्याख्यातः । तं चार्द्दमासास्त्रयोदश मलमासं ब्राह्मणं कृत्वा For Private And Personal Use Only १
SR No.020749
Book TitleSmruti Tattvasya Part 01
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year1895
Total Pages963
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy