SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तिथितत्त्वम् । संवत्सरकर्तव्यत्व श्रुते: सांवत्सरिक विशेषणं प्रतीयते तथानापौति वार्षिकौति श्रवणात् "प्रति संवत्सरं कुर्यात् स्थापनञ्च विसर्जनम्” इत्यत्र प्रतिसंवत्सर श्रुतेः प्रागुक्त शरत्काल इति श्रुतेश्च वर्षशरदोनिमित्तत्वेन वार्षिकशरत्कालौनेति दुर्गापूजाया विशेषणं प्रतीयते। ततश्च वार्षिकशरत्कालौनदुर्गापूजा एकवचनान्तनिर्देशात्तत्तत्कल्पोक्त नानादिनसाध्याप्येकैव प्रतीयते। “शाग्दोया महापूजा चतुःकर्ममयौ शुभा। तां तिथि नयमामाद्य कुर्यात्या विधानतः” इति लिङ्गपुराणोये चतुः कर्ममयौत्यनेन चतुरवयव कात्वेन अभिधानात् नपन पूजन बलिदान होमरूपा वक्ष्यमाणयुक्तश्च । सा च प्रतिवर्षकर्तव्या दुर्गाया इल्य पक्रम्य “विशगैरे चरेचैव लग्ने केन्द्रगते रवी। वर्षे वर्षे विधातव्य स्थापनञ्च विसर्जनम्” इति देवीपुराणवचने वौप्माश्रुतेः अत्र दिशौरे कन्यायां चरे तुलायां केन्द्रगते लग्नगते रवौ अन्यदिशगैगदेः पूर्वाह्न ऽसम्भवात् “संवत्सरव्यतीते तु पुनरागमनाय च” इति मन्त्रलिङ्गाच्च। सा पूजा नित्या वौसाश्रुतेः प्रकरण प्रत्यवाय श्रुतेश्च। यथा शारदीया महापूजामधिकृत्य कालिकापुराणं “यो मोहादथवालस्याद्देवों दुर्गा महोत्मवे। न पूजयति दम्भाहा द्वेषाद्दाप्यथ भैरव ॥ क्रद्धा भगवतौ तस्य कामानिष्टानिहन्ति वै”। विधिसमभिव्याहुत फलश्रुतेः काम्या च। यथा तत्रैव "कत्वैवं परमामापुनि तिं त्रिदिवौकसः । एवम न्यैरपि सदा देया: कार्य प्रपूजनम् । विभूति मतुला लञ्च चतुर्वर्गप्रदायिकाम्” । पूजये दित्यधिकृत्य भविष्योत्तरेऽपि “भवानौतुष्टये पार्थ संवसर सुखाय च । भूतप्रेत पिशाचानां नाशार्थञ्चोत्सवाय च” ।। देवौपुराणं "तुष्टायां नृपदुर्गायां निमिषान यत् फलम् । न तहक्त महेशोऽपि शक्तो वर्षशतैरपि” ॥ एवञ्चातुल विभूत्यादिमिलित वा भवानीप्रौतिर्वा तत्तत् कल्पोक्त वा फलं निर्देश्यमिति। एवञ्च तत्तत्कल्प करणे तत्तिथि पूजायां द्रव्यदानादिषु यत्तदन्तर्गत फल तत्तत्वाद्धौय द्रव्यदानवदानुषङ्गिकम् अतो न तत्र काम्या भिलापापेक्षा बलिघाते तु "ततो देवी समुद्दिश्य काममुद्दिश्यचात्मनः । इति कालिकान For Private And Personal Use Only
SR No.020749
Book TitleSmruti Tattvasya Part 01
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year1895
Total Pages963
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy