SearchBrowseAboutContactDonate
Page Preview
Page 786
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २००२ मलमासतखम् । तत्पूर्व मिथुन एव हरिशयनं तत् कथं माधवा दि षट्कमाने कर्कट तत्। तबाह राजमार्तण्डः। “क न्यासिंहकुलौरेषु यदा दर्शवयं भवेत्। पागामिनि तदा वर्षे कुलोरे माधवः खपत्" । माधवादित्रिकावणादिधिकाधिमामविवेचनमप्येतदर्थम् इदन्तु साईवर्षयाधिमासपातमौचित्यक्रमादुत क्वचित्तिथीनां झासबाहुल्येन दण्डषध्यधिकन्यू नदर्शनादुत्वकालन्यूनाधिककालेऽपि मलमासो भवतीति समयप्रकाशकत् । वस्तुतस्तु वैपरौत्य यतो न्यूनदण्डतिथेः प्रायिकत्वे तत्र तिथिक्षयस्य झटिल्युपलभ्यमानत्वात् खल्पकालेन तिष्यन्तर. सम्बन्धात् शौचं रविलखनप्रतोते: शीघ्रमेव मलमासो भवतीति अधिकदण्डतिर्थः प्रायिकवे तब तिधिक्षयस्य झटित्यनुपलभ्यमानत्वेनाधिकेनैव कालेन तिथ्यन्तरसम्बन्धात् विलम्बे. नैव रविलवनप्रतोचिरेणैव मलमासो भवतीति तथा च विणुधर्मोत्तरम्। “सौरसंवत्सरस्थान्ते मानेन शशिजेन तु। एकादशातिरिच्चन्ते दिनानि भृगुनन्दन । मासइये साष्टमासे तस्मान्मासोऽतिरिच्यते। स चाधिमासकः प्रोक्तः काम्यकर्मसु गर्हितः ॥ इदन्तु नियतम्। एकस्मादधिमासात्ततौयाव्द ऽधिमासान्तरमिति। यद्यपि "यां तिथिं समनुप्राप्य तुला गच्छति भास्करः। तयैव सर्वसंक्रान्तिर्यावन्मेषं न गच्छति ॥ इति राजमार्तण्डवचनात्तुलादिषणमासे तिथिहामावाहर्षे द्वादशहरिनुपपना तथापि मध्ये विषुवतो नुर्यान्यहानि तु वईयेत्। तैः सम्मयाधिको मासः यतत्येव त्रयोदश* ॥ इति यद्यपरिशिष्टवाको विषुवतोमेषतुलासंक्रान्योर्मध्ये मेषादिषण्मास एव तिथिहिता. अहर्गणने। मेषादिषल्मासे मन्दभुक्त्या सप्तदिनधिस्तुलादौ शौघ्रभुत्या दिनहयहासः इति तथा च। ज्योतिःयास्त्र "मेषादौनामाई न्दं षसां सप्ताष्ट For Private And Personal Use Only
SR No.020749
Book TitleSmruti Tattvasya Part 01
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year1895
Total Pages963
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy