SearchBrowseAboutContactDonate
Page Preview
Page 778
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७६४ मलमास तत्त्वम् । "अन्त्योपान्त्यौ विभौ " अन्त्यमाश्विनम् उपान्त्यं भाद्रम् । ज्ञेयौ फाल्गुनच त्रिभो मतः । शेषामासाहिभाज्ञेयाः कत्तिकादि व्यवस्थया" इति वचनात् । "हे हे चित्रादि तारायां पूर्णपर्वेन्दुसङ्गते । मासाश्चैवादयो ज्ञेयास्त्रिकैः षष्ठान्तसप्तमाः” । इति सङ्घर्षणकाण्डाश्च । पूर्ण पर्वेन्दुसङ्गते पौर्णमासौसंयुते तदेकवाक्यतया पूर्ववचने पौर्णमासौलाभः यथा मासानां पौर्णमास्यां कृत्तिकादिसम्बन्धात् कार्त्तिकादित्व तथा वर्षाणां वृहस्पतेरस्तोदय सम्बन्धात् कार्त्तिकादित्वं तेन कृर्त्तिकारोहिण्योरेकतरस्मिन् वृहस्पतेरस्तोदयैकतरलाभे कार्त्तिकवर्षम् एवं मार्गशीर्षादि यत्र वर्षयघटकयोर्नचत्रयोरेकतस्मिन्रस्तंगतो गुरुरन्यस्मिन्नुदेति तत्र का गतिरिति चेत् कार्त्तिकोत्तरं मार्गशीर्षं तदुत्तरपौषमित्यादि क्रमागतिः । एव महाज्यैष्ठां ज्यैष्ठसंवत्सराभिधानम् अनया दिशा ज्ञेयम् । यथा राजमार्त्तण्डकत्यचिन्तामण्योः "ज्यैष्ठे संवत्सरे चैव ज्येष्ठमासस्य पूर्णिमा । ज्येष्ठाभेन समा युक्ता महाज्यैष्ठी प्रकौर्त्तिता" । संवत्सर शब्दोऽव वर्षमात्र पय्यायः । न तु संवत्सर परिवत्सर इदावत्सरानुवत्सर उदावत्सर पञ्चकान्तर्गतवत्सरविशे परः । तदवगमकन्तु " शकाब्दात् पञ्चभिः शेषात् समाद्यादिषु वत्सराः । सम्परौदानु पूवास तथोदापूर्वका मताः " । संवत्सरफलमुक्तं विष्णुधर्मोत्तरे । “संवत्सरे तथा दानं तिलस्य तु महाफलम् । परिपूर्वे तथा दानं यवानाञ्च द्विजोत्तमाः । इदा पूर्वेऽन्रवस्त्राणां धान्यानाश्चानु पूर्वके । उदासंवत्सरे दाम रजतस्य महाफलम् । ज्योतिर्विदस्त्विज्य मध्यात् प्रभवादेव सम्भवम् । ऊचुस्तद्दत् समाद्यादि वर्षाणामपि सम्भवम् " द्रव्यमध्याद्गुरुमध्य भोगगणनात् । प्रभवादि वर्षषष्टेः । गङ्गावाक्यावल्यामपि ज्यैष्ठे संवत्सरे इत्येव पाठः । किन्तु ज्येष्ठ For Private And Personal Use Only
SR No.020749
Book TitleSmruti Tattvasya Part 01
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year1895
Total Pages963
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy